Comments
Loading Comment Form...
Loading Comment Form...
“Kappe ca satasahasse,
caturo ca asaṅkhiye;
Amaraṃ nāma nagaraṃ,
dassaneyyaṃ manoramaṃ.
Dasahi saddehi avivittaṃ,
Annapānasamāyutaṃ;
Hatthisaddaṃ assasaddaṃ,
Bherisaṅkharathāni ca;
Khādatha pivatha ceva,
Annapānena ghositaṃ.
Nagaraṃ sabbaṅgasampannaṃ,
sabbakammamupāgataṃ;
Sattaratanasampannaṃ,
nānājanasamākulaṃ;
Samiddhaṃ devanagaraṃva,
āvāsaṃ puññakamminaṃ.
Nagare amaravatiyā,
sumedho nāma brāhmaṇo;
Anekakoṭisannicayo,
pahūtadhanadhaññavā.
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca,
sadhamme pāramiṃ gato.
Rahogato nisīditvā,
evaṃ cintesahaṃ tadā;
‘Dukkho punabbhavo nāma,
sarīrassa ca bhedanaṃ.
Jātidhammo jarādhammo,
Byādhidhammo sahaṃ tadā;
Ajaraṃ amataṃ khemaṃ,
Pariyesissāmi nibbutiṃ.
Yaṃnūnimaṃ pūtikāyaṃ,
nānākuṇapapūritaṃ;
Chaḍḍayitvāna gaccheyyaṃ,
anapekkho anatthiko.
Atthi hehiti so maggo,
na so sakkā na hetuye;
Pariyesissāmi taṃ maggaṃ,
bhavato parimuttiyā.
Yathāpi dukkhe vijjante,
sukhaṃ nāmapi vijjati;
Evaṃ bhave vijjamāne,
vibhavopi icchitabbako.
Yathāpi uṇhe vijjante,
aparaṃ vijjati sītalaṃ;
Evaṃ tividhaggi vijjante,
nibbānaṃ icchitabbakaṃ.
Yathāpi pāpe vijjante,
kalyāṇamapi vijjati;
Evamevaṃ jāti vijjante,
ajātipicchitabbakaṃ.
Yathā gūthagato puriso,
taḷākaṃ disvāna pūritaṃ;
Na gavesati taṃ taḷākaṃ,
na doso taḷākassa so.
Evaṃ kilesamaladhovaṃ,
vijjante amatantaḷe;
Na gavesati taṃ taḷākaṃ,
na doso amatantaḷe.
Yathā arīhi pariruddho,
vijjante gamanampathe;
Na palāyati so puriso,
na doso añjasassa so.
Evaṃ kilesapariruddho,
vijjamāne sive pathe;
Na gavesati taṃ maggaṃ,
na doso sivamañjase.
Yathāpi byādhito puriso,
vijjamāne tikicchake;
Na tikicchāpeti taṃ byādhiṃ,
na doso so tikicchake.
Evaṃ kilesabyādhīhi,
Dukkhito paripīḷito;
Na gavesati taṃ ācariyaṃ,
Na doso so vināyake.
Yathāpi kuṇapaṃ puriso,
kaṇṭhe baddhaṃ jigucchiya;
Mocayitvāna gaccheyya,
sukhī serī sayaṃvasī.
Tathevimaṃ pūtikāyaṃ,
nānākuṇapasañcayaṃ;
Chaḍḍayitvāna gaccheyyaṃ,
anapekkho anatthiko.
Yathā uccāraṭṭhānamhi,
karīsaṃ naranāriyo;
Chaḍḍayitvāna gacchanti,
anapekkhā anatthikā.
Evamevāhaṃ imaṃ kāyaṃ,
nānākuṇapapūritaṃ;
Chaḍḍayitvāna gacchissaṃ,
vaccaṃ katvā yathā kuṭiṃ.
Yathāpi jajjaraṃ nāvaṃ,
paluggaṃ udagāhiniṃ;
Sāmī chaḍḍetvā gacchanti,
anapekkhā anatthikā.
Evamevāhaṃ imaṃ kāyaṃ,
navacchiddaṃ dhuvassavaṃ;
Chaḍḍayitvāna gacchissaṃ,
jiṇṇanāvaṃva sāmikā.
Yathāpi puriso corehi,
gacchanto bhaṇḍamādiya;
Bhaṇḍacchedabhayaṃ disvā,
chaḍḍayitvāna gacchati.
Evamevaṃ ayaṃ kāyo,
mahācorasamo viya;
Pahāyimaṃ gamissāmi,
kusalacchedanā bhayā’.
Evāhaṃ cintayitvāna,
nekakoṭisataṃ dhanaṃ;
Nāthānāthānaṃ datvāna,
himavantamupāgamiṃ.
Himavantassāvidūre,
dhammiko nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Caṅkamaṃ tattha māpesiṃ,
pañcadosavivajjitaṃ;
Aṭṭhaguṇasamupetaṃ,
abhiññābalamāhariṃ.
Sāṭakaṃ pajahiṃ tattha,
navadosamupāgataṃ;
Vākacīraṃ nivāsesiṃ,
dvādasaguṇamupāgataṃ.
Aṭṭhadosasamākiṇṇaṃ,
pajahiṃ paṇṇasālakaṃ;
Upāgamiṃ rukkhamūlaṃ,
guṇe dasahupāgataṃ.
Vāpitaṃ ropitaṃ dhaññaṃ,
pajahiṃ niravasesato;
Anekaguṇasampannaṃ,
pavattaphalamādiyiṃ.
Tatthappadhānaṃ padahiṃ,
nisajjaṭṭhānacaṅkame;
Abbhantaramhi sattāhe,
abhiññābalapāpuṇiṃ.
Evaṃ me siddhippattassa,
vasībhūtassa sāsane;
Dīpaṅkaro nāma jino,
uppajji lokanāyako.
Uppajjante ca jāyante,
bujjhante dhammadesane;
Caturo nimitte nāddasaṃ,
jhānaratisamappito.
Paccantadesavisaye,
nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ,
sodhenti tuṭṭhamānasā.
Ahaṃ tena samayena,
nikkhamitvā sakassamā;
Dhunanto vākacīrāni,
gacchāmi ambare tadā.
Vedajātaṃ janaṃ disvā,
tuṭṭhahaṭṭhaṃ pamoditaṃ;
Orohitvāna gaganā,
manusse pucchi tāvade.
‘Tuṭṭhahaṭṭho pamudito,
vedajāto mahājano;
Kassa sodhīyati maggo,
añjasaṃ vaṭumāyanaṃ’.
Te me puṭṭhā viyākaṃsu,
‘buddho loke anuttaro;
Dīpaṅkaro nāma jino,
uppajji lokanāyako;
Tassa sodhīyati maggo,
añjasaṃ vaṭumāyanaṃ’.
Buddhotivacanaṃ sutvāna,
pīti uppajji tāvade;
Buddho buddhoti kathayanto,
somanassaṃ pavedayiṃ.
Tattha ṭhatvā vicintesiṃ,
tuṭṭho saṃviggamānaso;
‘Idha bījāni ropissaṃ,
khaṇo ve mā upaccagā’.
‘Yadi buddhassa sodhetha,
ekokāsaṃ dadātha me;
Ahampi sodhayissāmi,
añjasaṃ vaṭumāyanaṃ’.
Adaṃsu te mamokāsaṃ,
sodhetuṃ añjasaṃ tadā;
Buddho buddhoti cintento,
maggaṃ sodhemahaṃ tadā.
Aniṭṭhite mamokāse,
dīpaṅkaro mahāmuni;
Catūhi satasahassehi,
chaḷabhiññehi tādihi;
Khīṇāsavehi vimalehi,
paṭipajji añjasaṃ jino.
Paccuggamanā vattanti,
vajjanti bheriyo bahū;
Āmoditā naramarū,
sādhukāraṃ pavattayuṃ.
Devā manusse passanti,
manussāpi ca devatā;
Ubhopi te pañjalikā,
anuyanti tathāgataṃ.
Devā dibbehi turiyehi,
manussā mānusehi ca;
Ubhopi te vajjayantā,
anuyanti tathāgataṃ.
Dibbaṃ mandāravaṃ pupphaṃ,
padumaṃ pārichattakaṃ;
Disodisaṃ okiranti,
ākāsanabhagatā marū.
Dibbaṃ candanacuṇṇañca,
varagandhañca kevalaṃ;
Disodisaṃ okiranti,
ākāsanabhagatā marū.
Campakaṃ saralaṃ nīpaṃ,
nāgapunnāgaketakaṃ;
Disodisaṃ ukkhipanti,
bhūmitalagatā narā.
Kese muñcitvāhaṃ tattha,
vākacīrañca cammakaṃ;
Kalale pattharitvāna,
avakujjo nipajjahaṃ.
‘Akkamitvāna maṃ buddho,
saha sissehi gacchatu;
Mā naṃ kalale akkamittha,
hitāya me bhavissati’.
Pathaviyaṃ nipannassa,
evaṃ me āsi cetaso;
‘Icchamāno ahaṃ ajja,
kilese jhāpaye mama.
Kiṃ me aññātavesena,
dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā,
buddho hessaṃ sadevake.
Kiṃ me ekena tiṇṇena,
purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā,
santāressaṃ sadevakaṃ.
Iminā me adhikārena,
katena purisuttame;
Sabbaññutaṃ pāpuṇitvā,
tāremi janataṃ bahuṃ.
Saṃsārasotaṃ chinditvā,
viddhaṃsetvā tayo bhave;
Dhammanāvaṃ samāruyha,
santāressaṃ sadevakaṃ.
Manussattaṃ liṅgasampatti,
hetu satthāradassanaṃ;
Pabbajjā guṇasampatti,
adhikāro ca chandatā;
Aṭṭhadhammasamodhānā,
abhinīhāro samijjhati’.
Dīpaṅkaro lokavidū,
āhutīnaṃ paṭiggaho;
Ussīsake maṃ ṭhatvāna,
idaṃ vacanamabravi.
‘Passatha imaṃ tāpasaṃ,
jaṭilaṃ uggatāpanaṃ;
Aparimeyyito kappe,
buddho loke bhavissati.
Ahu kapilavhayā rammā,
nikkhamitvā tathāgato;
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ.
Ajapālarukkhamūlasmiṃ,
nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha,
nerañjaramupehiti.
Nerañjarāya tīramhi,
pāyāsaṃ ada so jino;
Paṭiyattavaramaggena,
bodhimūlamupehiti.
Tato padakkhiṇaṃ katvā,
bodhimaṇḍaṃ anuttaro;
Assattharukkhamūlamhi,
bujjhissati mahāyaso.
Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.
Anāsavā vītarāgā,
santacittā samāhitā;
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.
Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Anāsavā vītarāgā,
santacittā samāhitā;
Bodhi tassa bhagavato,
assatthoti pavuccati.
Citto ca hatthāḷavako,
aggā hessantupaṭṭhakā;
Uttarā nandamātā ca,
aggā hessantupaṭṭhikā’.
Idaṃ sutvāna vacanaṃ,
asamassa mahesino;
Āmoditā naramarū,
buddhabījaṃ kira ayaṃ.
Ukkuṭṭhisaddā vattanti,
apphoṭenti hasanti ca;
Katañjalī namassanti,
dasasahassī sadevakā.
‘Yadimassa lokanāthassa,
virajjhissāma sāsanaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ.
Yathā manussā nadiṃ tarantā,
Paṭititthaṃ virajjhiya;
Heṭṭhātitthe gahetvāna,
Uttaranti mahānadiṃ.
Evamevaṃ mayaṃ sabbe,
yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ’.
Dīpaṅkaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittetvā,
dakkhiṇaṃ pādamuddhari.
Ye tatthāsuṃ jinaputtā,
Padakkhiṇamakaṃsu maṃ;
Devā manussā asurā ca,
Abhivādetvāna pakkamuṃ.
Dassanaṃ me atikkante,
sasaṃghe lokanāyake;
Sayanā vuṭṭhahitvāna,
pallaṅkaṃ ābhujiṃ tadā.
Sukhena sukhito homi,
pāmojjena pamodito;
Pītiyā ca abhissanno,
pallaṅkaṃ ābhujiṃ tadā.
Pallaṅkena nisīditvā,
evaṃ cintesahaṃ tadā;
‘Vasībhūto ahaṃ jhāne,
abhiññāsu pāramiṅgato.
Sahassiyamhi lokamhi,
isayo natthi me samā;
Asamo iddhidhammesu,
alabhiṃ īdisaṃ sukhaṃ’.
Pallaṅkābhujane mayhaṃ,
dasasahassādhivāsino;
Mahānādaṃ pavattesuṃ,
‘dhuvaṃ buddho bhavissasi.
Yā pubbe bodhisattānaṃ,
pallaṅkavaramābhuje;
Nimittāni padissanti,
tāni ajja padissare.
Sītaṃ byapagataṃ hoti,
uṇhañca upasammati;
Tāni ajja padissanti,
dhuvaṃ buddho bhavissasi.
Dasasahassī lokadhātū,
nissaddā honti nirākulā;
Tāni ajja padissanti,
dhuvaṃ buddho bhavissasi.
Mahāvātā na vāyanti,
na sandanti savantiyo;
Tāni ajja padissanti,
dhuvaṃ buddho bhavissasi.
Thalajā dakajā pupphā,
sabbe pupphanti tāvade;
Tepajja pupphitā sabbe,
dhuvaṃ buddho bhavissasi.
Latā vā yadi vā rukkhā,
phalabhārā honti tāvade;
Tepajja phalitā sabbe,
dhuvaṃ buddho bhavissasi.
Ākāsaṭṭhā ca bhūmaṭṭhā,
ratanā jotanti tāvade;
Tepajja ratanā jotanti,
dhuvaṃ buddho bhavissasi.
Mānussakā ca dibbā ca,
turiyā vajjanti tāvade;
Tepajjubho abhiravanti,
dhuvaṃ buddho bhavissasi.
Vicitrapupphā gaganā,
abhivassanti tāvade;
Tepi ajja pavassanti,
dhuvaṃ buddho bhavissasi.
Mahāsamuddo ābhujati,
dasasahassī pakampati;
Tepajjubho abhiravanti,
dhuvaṃ buddho bhavissasi.
Nirayepi dasasahasse,
aggī nibbanti tāvade;
Tepajja nibbutā aggī,
dhuvaṃ buddho bhavissasi.
Vimalo hoti sūriyo,
sabbā dissanti tārakā;
Tepi ajja padissanti,
dhuvaṃ buddho bhavissasi.
Anovaṭṭhena udakaṃ,
mahiyā ubbhijji tāvade;
Tampajjubbhijjate mahiyā,
dhuvaṃ buddho bhavissasi.
Tārāgaṇā virocanti,
nakkhattā gaganamaṇḍale;
Visākhā candimāyuttā,
dhuvaṃ buddho bhavissasi.
Bilāsayā darīsayā,
nikkhamanti sakāsayā;
Tepajja āsayā chuddhā,
dhuvaṃ buddho bhavissasi.
Na honti aratī sattānaṃ,
santuṭṭhā honti tāvade;
Tepajja sabbe santuṭṭhā,
dhuvaṃ buddho bhavissasi.
Rogā tadupasammanti,
jighacchā ca vinassati;
Tāni ajja padissanti,
dhuvaṃ buddho bhavissasi.
Rāgo tadā tanu hoti,
doso moho vinassati;
Tepajja vigatā sabbe,
dhuvaṃ buddho bhavissasi.
Bhayaṃ tadā na bhavati,
ajjapetaṃ padissati;
Tena liṅgena jānāma,
dhuvaṃ buddho bhavissasi.
Rajonuddhaṃsati uddhaṃ,
ajjapetaṃ padissati;
Tena liṅgena jānāma,
dhuvaṃ buddho bhavissasi.
Aniṭṭhagandho pakkamati,
dibbagandho pavāyati;
Sopajja vāyati gandho,
dhuvaṃ buddho bhavissasi.
Sabbe devā padissanti,
ṭhapayitvā arūpino;
Tepajja sabbe dissanti,
dhuvaṃ buddho bhavissasi.
Yāvatā nirayā nāma,
sabbe dissanti tāvade;
Tepajja sabbe dissanti,
dhuvaṃ buddho bhavissasi.
Kuṭṭā kavāṭā selā ca,
na hontāvaraṇā tadā;
Ākāsabhūtā tepajja,
dhuvaṃ buddho bhavissasi.
Cutī ca upapatti ca,
khaṇe tasmiṃ na vijjati;
Tānipajja padissanti,
dhuvaṃ buddho bhavissasi.
Daḷhaṃ paggaṇha vīriyaṃ,
mā nivatta abhikkama;
Mayampetaṃ vijānāma,
dhuvaṃ buddho bhavissasi’.
Buddhassa vacanaṃ sutvā,
dasasahassīna cūbhayaṃ;
Tuṭṭhahaṭṭho pamodito,
evaṃ cintesahaṃ tadā.
‘Advejjhavacanā buddhā,
Amoghavacanā jinā;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Yathā khittaṃ nabhe leḍḍu,
Dhuvaṃ patati bhūmiyaṃ;
Tatheva buddhaseṭṭhānaṃ,
Vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Yathāpi sabbasattānaṃ,
Maraṇaṃ dhuvasassataṃ;
Tatheva buddhaseṭṭhānaṃ,
Vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Yathā rattikkhaye patte,
Sūriyuggamanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ,
Vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Yathā nikkhantasayanassa,
Sīhassa nadanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ,
Vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Yathā āpannasattānaṃ,
Bhāramoropanaṃ dhuvaṃ;
Tatheva buddhaseṭṭhānaṃ,
Vacanaṃ dhuvasassataṃ;
Vitathaṃ natthi buddhānaṃ,
Dhuvaṃ buddho bhavāmahaṃ.
Handa buddhakare dhamme,
vicināmi ito cito;
Uddhaṃ adho dasa disā,
yāvatā dhammadhātuyā’.
Vicinanto tadā dakkhiṃ,
paṭhamaṃ dānapāramiṃ;
Pubbakehi mahesīhi,
anuciṇṇaṃ mahāpathaṃ.
‘Imaṃ tvaṃ paṭhamaṃ tāva,
daḷhaṃ katvā samādiya;
Dānapāramitaṃ gaccha,
yadi bodhiṃ pattumicchasi.
Yathāpi kumbho sampuṇṇo,
yassa kassaci adhokato;
Vamatevudakaṃ nissesaṃ,
na tattha parirakkhati.
Tatheva yācake disvā,
hīnamukkaṭṭhamajjhime;
Dadāhi dānaṃ nissesaṃ,
kumbho viya adhokato.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
dutiyaṃ sīlapāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ dutiyaṃ tāva,
daḷhaṃ katvā samādiya;
Sīlapāramitaṃ gaccha,
yadi bodhiṃ pattumicchasi.
Yathāpi camarī vālaṃ,
kismiñci paṭilaggitaṃ;
Upeti maraṇaṃ tattha,
na vikopeti vāladhiṃ.
Tatheva tvaṃ catūsu bhūmīsu,
Sīlāni paripūraya;
Parirakkha sabbadā sīlaṃ,
Camarī viya vāladhiṃ.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
tatiyaṃ nekkhammapāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ tatiyaṃ tāva,
daḷhaṃ katvā samādiya;
Nekkhammapāramitaṃ gaccha,
yadi bodhiṃ pattumicchasi.
Yathā andughare puriso,
ciravuttho dukhaṭṭito;
Na tattha rāgaṃ janesi,
muttiṃyeva gavesati.
Tatheva tvaṃ sabbabhave,
passa andughare viya;
Nekkhammābhimukho hohi,
bhavato parimuttiyā.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
catutthaṃ paññāpāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ catutthaṃ tāva,
daḷhaṃ katvā samādiya;
Paññāpāramitaṃ gaccha,
yadi bodhiṃ pattumicchasi.
Yathāpi bhikkhu bhikkhanto,
hīnamukkaṭṭhamajjhime;
Kulāni na vivajjento,
evaṃ labhati yāpanaṃ.
Tatheva tvaṃ sabbakālaṃ,
paripucchaṃ budhaṃ janaṃ;
Paññāpāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
pañcamaṃ vīriyapāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ pañcamaṃ tāva,
daḷhaṃ katvā samādiya;
Vīriyapāramitaṃ gaccha,
yadi bodhiṃ pattumicchasi.
Yathāpi sīho migarājā,
nisajjaṭṭhānacaṅkame;
Alīnavīriyo hoti,
paggahitamano sadā.
Tatheva tvaṃ sabbabhave,
paggaṇha vīriyaṃ daḷhaṃ;
Vīriyapāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
chaṭṭhamaṃ khantipāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ chaṭṭhamaṃ tāva,
daḷhaṃ katvā samādiya;
Tattha advejjhamānaso,
sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma,
sucimpi asucimpi ca;
Sabbaṃ sahati nikkhepaṃ,
na karoti paṭighaṃ tayā.
Tatheva tvampi sabbesaṃ,
sammānāvamānakkhamo;
Khantipāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
sattamaṃ saccapāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ sattamaṃ tāva,
daḷhaṃ katvā samādiya;
Tattha advejjhavacano,
sambodhiṃ pāpuṇissasi.
Yathāpi osadhī nāma,
tulābhūtā sadevake;
Samaye utuvasse vā,
na vokkamati vīthito.
Tatheva tvampi saccesu,
mā vokkama hi vīthito;
Saccapāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
Aṭṭhamaṃ adhiṭṭhānapāramiṃ;
Pubbakehi mahesīhi,
Āsevitanisevitaṃ.
‘Imaṃ tvaṃ aṭṭhamaṃ tāva,
daḷhaṃ katvā samādiya;
Tattha tvaṃ acalo hutvā,
sambodhiṃ pāpuṇissasi.
Yathāpi pabbato selo,
acalo suppatiṭṭhito;
Na kampati bhusavātehi,
sakaṭṭhāneva tiṭṭhati.
Tatheva tvampi adhiṭṭhāne,
Sabbadā acalo bhava;
Adhiṭṭhānapāramitaṃ gantvā,
Sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
navamaṃ mettāpāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ navamaṃ tāva,
daḷhaṃ katvā samādiya;
Mettāya asamo hohi,
yadi bodhiṃ pattumicchasi.
Yathāpi udakaṃ nāma,
kalyāṇe pāpake jane;
Samaṃ pharati sītena,
pavāheti rajomalaṃ.
Tatheva tvaṃ hitāhite,
samaṃ mettāya bhāvaya;
Mettāpāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Na hete ettakāyeva,
buddhadhammā bhavissare;
Aññepi vicinissāmi,
ye dhammā bodhipācanā’.
Vicinanto tadā dakkhiṃ,
dasamaṃ upekkhāpāramiṃ;
Pubbakehi mahesīhi,
āsevitanisevitaṃ.
‘Imaṃ tvaṃ dasamaṃ tāva,
daḷhaṃ katvā samādiya;
Tulābhūto daḷho hutvā,
sambodhiṃ pāpuṇissasi.
Yathāpi pathavī nāma,
nikkhittaṃ asuciṃ suciṃ;
Upekkhati ubhopete,
kopānunayavajjitā.
Tatheva tvaṃ sukhadukkhe,
tulābhūto sadā bhava;
Upekkhāpāramitaṃ gantvā,
sambodhiṃ pāpuṇissasi.
Ettakāyeva te loke,
ye dhammā bodhipācanā;
Tatuddhaṃ natthi aññatra,
daḷhaṃ tattha patiṭṭhaha’.
Ime dhamme sammasato,
sabhāvasarasalakkhaṇe;
Dhammatejena vasudhā,
dasasahassī pakampatha.
Calatī ravatī pathavī,
ucchuyantaṃva pīḷitaṃ;
Telayante yathā cakkaṃ,
evaṃ kampati medanī.
Yāvatā parisā āsi,
buddhassa parivesane;
Pavedhamānā sā tattha,
mucchitā seti bhūmiyaṃ.
Ghaṭānekasahassāni,
kumbhīnañca satā bahū;
Sañcuṇṇamathitā tattha,
aññamaññaṃ paghaṭṭitā.
Ubbiggā tasitā bhītā,
bhantā byathitamānasā;
Mahājanā samāgamma,
dīpaṅkaramupāgamuṃ.
‘Kiṃ bhavissati lokassa,
kalyāṇamatha pāpakaṃ;
Sabbo upadduto loko,
taṃ vinodehi cakkhuma’.
Tesaṃ tadā saññapesi,
dīpaṅkaro mahāmuni;
‘Visaṭṭhā hotha mā bhetha,
imasmiṃ pathavikampane.
Yamahaṃ ajja byākāsiṃ,
buddho loke bhavissati;
Eso sammasati dhammaṃ,
pubbakaṃ jinasevitaṃ.
Tassa sammasato dhammaṃ,
buddhabhūmiṃ asesato;
Tenāyaṃ kampitā pathavī,
dasasahassī sadevake’.
Buddhassa vacanaṃ sutvā,
mano nibbāyi tāvade;
Sabbe maṃ upasaṅkamma,
punāpi abhivandisuṃ.
Samādiyitvā buddhaguṇaṃ,
daḷhaṃ katvāna mānasaṃ;
Dīpaṅkaraṃ namassitvā,
āsanā vuṭṭhahiṃ tadā.
Dibbaṃ mānusakaṃ pupphaṃ,
devā mānusakā ubho;
Samokiranti pupphehi,
vuṭṭhahantassa āsanā.
Vedayanti ca te sotthiṃ,
devā mānusakā ubho;
‘Mahantaṃ patthitaṃ tuyhaṃ,
taṃ labhassu yathicchitaṃ.
Sabbītiyo vivajjantu,
Soko rogo vinassatu;
Mā te bhavantvantarāyā,
Phusa khippaṃ bodhimuttamaṃ.
Yathāpi samaye patte,
pupphanti pupphino dumā;
Tatheva tvaṃ mahāvīra,
buddhañāṇena pupphasi.
Yathā ye keci sambuddhā,
pūrayuṃ dasa pāramī;
Tatheva tvaṃ mahāvīra,
pūraya dasa pāramī.
Yathā ye keci sambuddhā,
bodhimaṇḍamhi bujjhare;
Tatheva tvaṃ mahāvīra,
bujjhassu jinabodhiyaṃ.
Yathā ye keci sambuddhā,
dhammacakkaṃ pavattayuṃ;
Tatheva tvaṃ mahāvīra,
dhammacakkaṃ pavattaya.
Puṇṇamāye yathā cando,
parisuddho virocati;
Tatheva tvaṃ puṇṇamano,
viroca dasasahassiyaṃ.
Rāhumutto yathā sūriyo,
tāpena atirocati;
Tatheva lokā muñcitvā,
viroca siriyā tuvaṃ.
Yathā yā kāci nadiyo,
osaranti mahodadhiṃ;
Evaṃ sadevakā lokā,
osarantu tavantike’.
Tehi thutappasattho so,
Dasa dhamme samādiya;
Te dhamme paripūrento,
_Pavanaṃ pāvisī tadā”ti. _
Sumedhapatthanākathā niṭṭhitā.