Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
saṅkhapālo mahiddhiko;
Dāṭhāvudho ghoraviso,
dvijivho uragādhibhū.
Catuppathe mahāmagge,
nānājanasamākule;
Caturo aṅge adhiṭṭhāya,
tattha vāsamakappayiṃ.
Chaviyā cammena maṃsena,
Nahāruaṭṭhikehi vā;
Yassa etena karaṇīyaṃ,
Dinnaṃyeva harātu so.
Addasaṃsu bhojaputtā,
kharā luddā akāruṇā;
Upagañchuṃ mamaṃ tattha,
daṇḍamuggarapāṇino.
Nāsāya vinivijjhitvā,
naṅguṭṭhe piṭṭhikaṇṭake;
Kāje āropayitvāna,
bhojaputtā hariṃsu maṃ.
Sasāgarantaṃ pathaviṃ,
sakānanaṃ sapabbataṃ;
Icchamāno cahaṃ tattha,
nāsāvātena jhāpaye.
Sūlehi vinivijjhante,
Koṭṭayantepi sattibhi;
Bhojaputte na kuppāmi,
_Esā me sīlapāramī”ti. _
Saṅkhapālacariyaṃ dasamaṃ.
Hatthināgavaggo dutiyo.
Tassuddānaṃ
Hatthināgo bhūridatto,
campeyyo bodhi mahiṃso;
Ruru mātaṅgo dhammo ca,
atrajo ca jayaddiso.
Ete nava sīlabalā,
parikkhārā padesikā;
Jīvitaṃ parirakkhitvā,
sīlāni anurakkhisaṃ.
Saṅkhapālassa me sato,
sabbakālampi jīvitaṃ;
Yassa kassaci niyyattaṃ,
tasmā sā sīlapāramīti.
Sīlapāraminiddeso niṭṭhito.