Comments
Loading Comment Form...
Loading Comment Form...
» Yo kāmarāgānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? Āmantā.
« Yo vā pana paṭighānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? Āmantā.
» Yo kāmarāgānusayaṃ parijānāti so mānānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.
» Yo kāmarāgānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
» Yo kāmarāgānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti? No.
» Yo paṭighānusayaṃ parijānāti so mānānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana mānānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.
» Yo paṭighānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana vicikicchānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
» Yo paṭighānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana avijjānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti? No.
» Yo mānānusayaṃ parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana vicikicchānusayaṃ parijānāti so mānānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
» Yo mānānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Āmantā.
« Yo vā pana avijjānusayaṃ parijānāti so mānānusayaṃ parijānātīti? Āmantā.
» Yo diṭṭhānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? Āmantā.
« Yo vā pana vicikicchānusayaṃ parijānāti so diṭṭhānusayaṃ parijānātīti? Āmantā…pe… .
» Yo vicikicchānusayaṃ parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana avijjānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti? No.
» Yo bhavarāgānusayaṃ parijānāti so avijjānusayaṃ parijānātīti? Āmantā.
« Yo vā pana avijjānusayaṃ parijānāti so bhavarāgānusayaṃ parijānātīti? Āmantā. (Ekamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca parijānāti so mānānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No.
» Yo kāmarāgānusayañca paṭighānusayañca parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? No.
« Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti?
Tadekaṭṭhaṃ parijānāti.
» Yo kāmarāgānusayañca paṭighānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti?
Tadekaṭṭhaṃ parijānāti.
« Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti? No. (Dukamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ parijānātīti? Natthi.
« Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?
Tadekaṭṭhaṃ parijānāti.
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānātīti?
Mānānusayaṃ parijānāti. (Tikamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti so vicikicchānusayaṃ parijānātīti? Natthi.
« Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānātīti?
Diṭṭhānusayaṃ parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti…pe… . (Catukkamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti so bhavarāgānusayaṃ…pe… avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti?
Mānānusayaṃ parijānāti. (Pañcakamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānāti so avijjānusayaṃ parijānātīti? Natthi.
« Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti?
Mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ.)