Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—
“acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva appāyukā hi, bhante, bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālamakāsi, tusitaṃ kāyaṃ upapajjī”ti.
“Evametaṃ, ānanda, appāyukā hi, ānanda, bodhisattamātaro honti. Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Ye keci bhūtā bhavissanti ye vāpi,
Sabbe gamissanti pahāya dehaṃ;
Taṃ sabbajāniṃ kusalo viditvā,
_Ātāpiyo brahmacariyaṃ careyyā”ti. _
Dutiyaṃ.