Comments
Loading Comment Form...
Loading Comment Form...
Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ upādā.
Katamaṃ taṃ rūpaṃ bāhiraṃ upādā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ upādā.
Katamaṃ taṃ rūpaṃ bāhiraṃ no upādā? Phoṭṭhabbāyatanaṃ āpodhātu— idaṃ taṃ rūpaṃ bāhiraṃ no upādā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ? Saddāyatanaṃ …pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ— idaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu— idaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti?
Katamaṃ taṃ rūpaṃ bāhiraṃ viññatti? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ bāhiraṃ viññatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ na viññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na viññatti.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu.
Katamaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu?
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ santike.
Katamaṃ taṃ rūpaṃ bāhiraṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ dūre.
Katamaṃ taṃ rūpaṃ bāhiraṃ santike? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ santike.
Pakiṇṇakatikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu?
Katamaṃ taṃ rūpaṃ bāhiraṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu.
Vatthutikaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ.
Ārammaṇatikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātupesā— idaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ.
Āyatanatikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na kāyadhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu? Saddāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu…pe… na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu.
Dhātutikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na kāyindriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo— idaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo— idaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ.
Indriyatikaṃ.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti.
Katamaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi— idaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa— idaṃ taṃ rūpaṃ bāhiraṃ āpodhātu.
Katamaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā.
Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro.
Katamaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ yāya ojāya sattā yāpenti— idaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro.
Katamaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro? Rūpāyatanaṃ…pe… rūpassa aniccatā— idaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro.
Evaṃ tividhena rūpasaṅgaho.
Sukhumarūpatikaṃ.
Tikaniddeso.