2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Yā kāci kaṅkhā idha vā huraṃ vā,
Sakavediyā vā paravediyā vā;
Ye jhāyino tā pajahanti sabbā,
_Ātāpino brahmacariyaṃ carantā”ti. _
Sattamaṃ.