Comments
Loading Comment Form...
Loading Comment Form...
Gantho dhammo ganthassa dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Gantho dhammo noganthassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— ganthā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— ganthā purejātassa imassa kāyassa atthipaccayena paccayo.
Gantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Nogantho dhammo noganthassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.)
Nogantho dhammo ganthassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātā— noganthā khandhā ganthānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati, vatthu ganthānaṃ atthipaccayena paccayo.
Nogantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— nogantho eko khandho tiṇṇannaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… . Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti; vatthu ganthānaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo.
Gantho ca nogantho ca dhammā ganthassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— sīlabbataparāmāso kāyagantho ca sampayuttakā ca khandhā abhijjhākāyaganthassa atthipaccayena paccayo (cakkaṃ). Sahajāto— sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa atthipaccayena paccayo. (Cakkaṃ.)
Gantho ca nogantho ca dhammā noganthassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nogantho eko khandho ca gantho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajātā— ganthā ca vatthu ca noganthānaṃ khandhānaṃ atthipaccayena paccayo. Sahajātā— ganthā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— ganthā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— ganthā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— ganthā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— nogantho eko khandho ca sīlabbataparāmāso kāyagantho ca tiṇṇannaṃ khandhānaṃ abhijjhākāyaganthassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… . Sahajāto— sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (Cakkaṃ.)