Comments
Loading Comment Form...
Loading Comment Form...
“Āsīsetheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
yathā icchiṃ tathā ahu.
Āsīsetheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
udakā thalamubbhataṃ.
Vāyametheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
yathā icchiṃ tathā ahu.
Vāyametheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
udakā thalamubbhataṃ.
Dukkhūpanītopi naro sapañño,
Āsaṃ na chindeyya sukhāgamāya;
Bahū hi phassā ahitā hitā ca,
Avitakkitā maccamupabbajanti.
Acintitampi bhavati,
cintitampi vinassati;
Na hi cintāmayā bhogā,
itthiyā purisassa vā”.
“Sarabhaṃ giriduggasmiṃ,
yaṃ tvaṃ anusarī pure;
Alīnacittassa tuvaṃ,
vikkantamanujīvasi.
Yo taṃ viduggā narakā samuddhari,
Silāya yoggaṃ sarabho karitvā;
Dukkhūpanītaṃ maccumukhā pamocayi,
Alīnacittaṃ ta migaṃ vadesi”.
“Kiṃ tvaṃ nu tattheva tadā ahosi,
Udāhu te koci naṃ etadakkhā;
Vivaṭṭacchaddo nusi sabbadassī,
Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ”.
“Na cevahaṃ tattha tadā ahosiṃ,
Na cāpi me koci naṃ etadakkhā;
Gāthāpadānañca subhāsitānaṃ,
Atthaṃ tadānenti janinda dhīrā”.
“Ādāya pattiṃ paraviriyaghātiṃ,
Cāpe saraṃ kiṃ vicikicchase tuvaṃ;
Nunno saro sarabhaṃ hantu khippaṃ,
Annañhi etaṃ varapañña rañño”.
“Addhā pajānāmi ahampi etaṃ,
Annaṃ migo brāhmaṇa khattiyassa;
Pubbe katañca apacāyamāno,
Tasmā migaṃ sarabhaṃ no hanāmi”.
“Neso migo mahārāja,
asureso disampati;
Etaṃ hantvā manussinda,
bhavassu amarādhipo.
Sace ca rājā vicikicchase tuvaṃ,
Hantuṃ migaṃ sarabhaṃ sahāyakaṃ;
Saputtadāro naravīraseṭṭha,
Gantā tuvaṃ vetaraṇiṃ yamassa”.
“Kāmaṃ ahaṃ jānapadā ca sabbe,
Puttā ca dārā ca sahāyasaṅghā;
Gacchemu taṃ vetaraṇiṃ yamassa,
Na tveva hañño mama pāṇado yo.
Ayaṃ migo kicchagatassa mayhaṃ,
Ekassa kattā vivanasmi ghore;
Taṃ tādisaṃ pubbakiccaṃ saranto,
Jānaṃ mahābrahme kathaṃ haneyyaṃ”.
“Mittābhirādhī cirameva jīva,
Rajjaṃ imaṃ dhammaguṇe pasāsa;
Nārīgaṇehi paricāriyanto,
Modassu raṭṭhe tidiveva vāsavo.
Akkodhano niccapasannacitto,
Sabbātithī yācayogo bhavitvā;
Datvā ca bhutvā ca yathānubhāvaṃ,
_Anindito saggamupehi ṭhānan”ti. _
Sarabhamigajātakaṃ dasamaṃ.
Terasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Varaamba kuṭhāri sahaṃsavaro,
Atharaññasmiṃ dūtakapañcamako;
Atha bodhi akitti sutakkarinā,
Atha rurumigenaparo sarabhoti.