Comments
Loading Comment Form...
Loading Comment Form...
“Nāsmase katapāpamhi,
nāsmase alikavādine;
Nāsmase attatthapaññamhi,
atisantepi nāsmase.
Bhavanti heke purisā,
gopipāsikajātikā;
Ghasanti maññe mittāni,
vācāya na ca kammunā.
Sukkhañjalipaggahitā,
vācāya paliguṇṭhitā;
Manussapheggū nāsīde,
yasmiṃ natthi kataññutā.
Na hi aññaññacittānaṃ,
itthīnaṃ purisāna vā;
Nānāvikatvā saṃsaggaṃ,
tādisampi ca nāsmase.
Anariyakammamokkantaṃ,
athetaṃ sabbaghātinaṃ;
Nisitaṃva paṭicchannaṃ,
tādisampi ca nāsmase.
Mittarūpenidhekacce,
sākhalyena acetasā;
Vividhehi upāyanti,
tādisampi ca nāsmase.
Āmisaṃ vā dhanaṃ vāpi,
yattha passati tādiso;
Dubbhiṃ karoti dummedho,
tañca hantvāna gacchati”.
“Mittarūpena bahavo,
channā sevanti sattavo;
Jahe kāpurise hete,
kukkuṭo viya senakaṃ.
Yo ca uppatitaṃ atthaṃ,
na khippamanubujjhati;
Amittavasamanveti,
pacchā ca anutappati.
Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
kukkuṭo viya senakā.
Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane,
Adhammikaṃ niccavidhaṃsakārinaṃ;
Ārā vivajjeyya naro vicakkhaṇo,
Senaṃ yathā kukkuṭo vaṃsakānane”ti.
Kukkuṭajātakaṃ dasamaṃ.