Comments
Loading Comment Form...
Loading Comment Form...
Atha kho milindassa rañño etadahosi—
“paṇḍito kho ayaṃ bhikkhu paṭibalo mayā saddhiṃ sallapituṃ, bahukāni ca me ṭhānāni pucchitabbāni bhavissanti, yāva apucchitāniyeva tāni ṭhānāni bhavissanti, atha sūriyo atthaṃ gamissati, yannūnāhaṃ sve antepure sallapeyyan”ti.
Atha kho rājā devamantiyaṃ etadavoca—
“tena hi tvaṃ, devamantiya, bhadantassa āroceyyāsi ‘sve antepure raññā saddhiṃ sallāpo bhavissatī’”ti. Idaṃ vatvā milindo rājā uṭṭhāyāsanā theraṃ nāgasenaṃ āpucchitvā rathaṃ abhirūhitvā “nāgaseno nāgaseno”ti sajjhāyaṃ karonto pakkāmi.
Atha kho devamantiyo āyasmantaṃ nāgasenaṃ etadavoca—
“rājā, bhante, milindo evamāha— ‘sve antepure raññā saddhiṃ sallāpo bhavissatī’”ti.
“Suṭṭhū”ti thero abbhānumodi. Atha kho tassā rattiyā accayena devamantiyo ca anantakāyo ca maṅkuro ca sabbadinno ca yena milindo rājā tenupasaṅkamiṃsu, upasaṅkamitvā rājānaṃ milindaṃ etadavocuṃ—
“āgacchatu, mahārāja, bhadanto nāgaseno”ti?
“Āma āgacchatū”ti.
“Kittakehi bhikkhūhi saddhiṃ āgacchatū”ti?
“Yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū”ti.
Atha kho sabbadinno āha—
“āgacchatu, mahārāja, dasahi bhikkhūhi saddhin”ti. Dutiyampi kho rājā āha—
“yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū”ti. Dutiyampi kho sabbadinno āha—
“āgacchatu, mahārāja, dasahi bhikkhūhi saddhin”ti. Tatiyampi kho rājā āha—
“yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū”ti. Tatiyampi kho sabbadinno āha—
“āgacchatu, mahārāja, dasahi bhikkhūhi saddhin”ti.
“Sabbo panāyaṃ sakkāro paṭiyādito, ahaṃ bhaṇāmi ‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’ti. Ayaṃ bhaṇe sabbadinno aññathā bhaṇati, kiṃ nu mayaṃ nappaṭibalā bhikkhūnaṃ bhojanaṃ dātun”ti? Evaṃ vutte, sabbadinno maṅku ahosi.
Atha kho devamantiyo ca anantakāyo ca maṅkuro ca yenāyasmā nāgaseno tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ nāgasenaṃ etadavocuṃ—
“rājā, bhante, milindo evamāha— ‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’”ti. Atha kho āyasmā nāgaseno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya asītiyā bhikkhusahassehi saddhiṃ sāgalaṃ pāvisi.
Atha kho anantakāyo āyasmantaṃ nāgasenaṃ nissāya gacchanto āyasmantaṃ nāgasenaṃ etadavoca—
“bhante nāgasena, yaṃ panetaṃ brūsi ‘nāgaseno’ti, katamo ettha nāgaseno”ti? Thero āha—
“ko panettha ‘nāgaseno’ti maññasī”ti?
“Yo so, bhante, abbhantare vāto jīvo pavisati ca nikkhamati ca, so ‘nāgaseno’ti maññāmī”ti.
“Yadi paneso vāto nikkhamitvā nappaviseyya, pavisitvā na nikkhameyya, jīveyya nu kho so puriso”ti?
“Na hi, bhante”ti.
“Ye panime saṅkhadhamakā saṅkhaṃ dhamenti, tesaṃ vāto puna pavisatī”ti?
“Na hi, bhante”ti.
“Ye panime vaṃsadhamakā vaṃsaṃ dhamenti, tesaṃ vāto puna pavisatī”ti?
“Na hi, bhante”ti.
“Ye panime siṅgadhamakā siṅgaṃ dhamenti, tesaṃ vāto puna pavisatī”ti?
“Na hi, bhante”ti.
“Atha kissa pana te na marantī”ti.
“Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu, bhante, atthaṃ jappehī”ti.
“Neso jīvo, assāsapassāsā nāmete kāyasaṅkhārā”ti thero abhidhammakathaṃ kathesi. Atha anantakāyo upāsakattaṃ paṭivedesīti.
Anantakāyapañho catuttho.