Comments
Loading Comment Form...
Loading Comment Form...
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ adāsi. Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikassatu. Evañca pana, bhikkhave, mūlāya paṭikassitabbo—
Tena, bhikkhave, udāyinā bhikkhunā saṃghaṃ upasaṅkamitvā…pe… evamassa vacanīyo— ‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ adāsi. Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Sohaṃ, bhante, saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. So saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So saṃghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācati. Saṃgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Paṭikassito saṃghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanā. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.