Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Jalitvā aggikkhandhova,
sambuddho parinibbuto.
Mahājanā samāgamma,
pūjayitvā tathāgataṃ;
Citaṃ katvāna sukataṃ,
sarīraṃ abhiropayuṃ.
Sarīrakiccaṃ katvāna,
dhātuṃ tattha samānayuṃ;
Sadevamānusā sabbe,
buddhathūpaṃ akaṃsu te.
Paṭhamā kañcanamayā,
dutiyāsi maṇīmayā;
Tatiyā rūpiyamayā,
catutthī phalikāmayā.
Tathā pañcamiyā bhūmi,
lohitaṅgamayā ahu;
Chaṭṭhā masāragallassa,
sabbaratanamayūpari.
Jaṅghā maṇimayā āsi,
vedikā ratanamayā;
Sabbasoṇṇamayo thūpo,
uddhaṃ yojanamuggato.
Devā tattha samāgantvā,
ekato mantayuṃ tadā;
Mayampi thūpaṃ kassāma,
lokanāthassa tādino.
Dhātu āveṇikā natthi,
sarīraṃ ekapiṇḍitaṃ;
Imamhi buddhathūpamhi,
kassāma kañcukaṃ mayaṃ.
Devā sattahi ratnehi,
aññaṃ vaḍḍhesu yojanaṃ;
Thūpo dviyojanubbedho,
timiraṃ byapahanti so.
Nāgā tattha samāgantvā,
ekato mantayuṃ tadā;
Manussā ceva devā ca,
buddhathūpaṃ akaṃsu te.
Mā no pamattā assumha,
appamattā sadevakā;
Mayampi thūpaṃ kassāma,
lokanāthassa tādino.
Indanīlaṃ mahānīlaṃ,
atho jotirasaṃ maṇiṃ;
Ekato sannipātetvā,
buddhathūpaṃ achādayuṃ.
Sabbaṃ maṇimayaṃ āsi,
tāvatā buddhacetiyaṃ;
Tiyojanasamubbiddhaṃ,
ālokakaraṇaṃ tadā.
Garuḷā ca samāgantvā,
ekato mantayuṃ tadā;
Manussā devā nāgā ca,
buddhathūpaṃ akaṃsu te.
‘Mā no pamattā assumha,
appamattā sadevakā;
Mayampi thūpaṃ kassāma,
lokanāthassa tādino’.
Sabbaṃ maṇimayaṃ thūpaṃ,
akaruṃ te ca kañcukaṃ;
Yojanaṃ tepi vaḍḍhesuṃ,
āyataṃ buddhacetiyaṃ.
Catuyojanamubbiddho,
buddhathūpo virocati;
Obhāseti disā sabbā,
sataraṃsīva uggato.
Kumbhaṇḍā ca samāgantvā,
ekato mantayuṃ tadā;
Manussā ceva devā ca,
nāgā ca garuḷā tathā;
Paccekaṃ buddhaseṭṭhassa,
akaṃsu thūpamuttamaṃ.
‘Mā no pamattā assumha,
appamattā sadevakā;
Mayampi thūpaṃ kassāma,
lokanāthassa tādino;
Ratanehi chādessāma,
āyataṃ buddhacetiyaṃ’.
Yojanaṃ tepi vaḍḍhesuṃ,
āyataṃ buddhacetiyaṃ;
Pañcayojanamubbiddho,
thūpo obhāsate tadā.
Yakkhā tattha samāgantvā,
ekato mantayuṃ tadā;
Manussā devā nāgā ca,
garuḷā kumbhaaṇḍakā.
Paccekaṃ buddhaseṭṭhassa,
akaṃsu thūpamuttamaṃ;
‘Mā no pamattā assumha,
appamattā sadevakā.
Mayampi thūpaṃ kassāma,
lokanāthassa tādino;
Phalikāhi chādessāma,
āyataṃ buddhacetiyaṃ’.
Yojanaṃ tepi vaḍḍhesuṃ,
āyataṃ buddhacetiyaṃ;
Cha yojanāni ubbiddho,
thūpo obhāsate tadā.
Gandhabbā ca samāgantvā,
ekato mantayuṃ tadā;
‘Manujā devatā nāgā,
garuḷā kumbhayakkhakā.
Sabbekaṃsu buddhathūpaṃ,
mayamettha akārakā;
Mayampi thūpaṃ kassāma,
lokanāthassa tādino’.
Vediyo satta katvāna,
chattamāropayiṃsu te;
Sabbasoṇṇamayaṃ thūpaṃ,
gandhabbā kārayuṃ tadā.
Sattayojanamubbiddho,
thūpo obhāsate tadā;
Rattindivā na ñāyanti,
āloko hoti sabbadā.
Abhibhonti na tassābhā,
candasūrā satārakā;
Samantā yojanasate,
padīpopi na pajjali.
Tena kālena ye keci,
thūpaṃ pūjenti mānusā;
Na te thūpamāruhanti,
ambare ukkhipanti te.
Devehi ṭhapito yakkho,
abhisammatanāmako;
Dhajaṃ vā pupphadāmaṃ vā,
abhiropeti uttari.
Na te passanti taṃ yakkhaṃ,
dāmaṃ passanti gacchato;
Evaṃ passitvā gacchantā,
sabbe gacchanti suggatiṃ.
Viruddhā ye pāvacane,
pasannā ye ca sāsane;
Pāṭiheraṃ daṭṭhukāmā,
thūpaṃ pūjenti mānusā.
Nagare haṃsavatiyā,
ahosiṃ bhatako tadā;
Āmoditaṃ janaṃ disvā,
evaṃ cintesahaṃ tadā.
‘Uḷāro bhagavā heso,
yassa dhātudharedisaṃ;
Imā ca janatā tuṭṭhā,
kāraṃ kubbaṃ na tappare.
Ahampi kāraṃ kassāmi,
lokanāthassa tādino;
Tassa dhammesu dāyādo,
bhavissāmi anāgate’.
Sudhotaṃ rajakenāhaṃ,
uttareyyapaṭaṃ mama;
Veḷagge ālaggetvāna,
dhajaṃ ukkhipimambare.
Abhisammatako gayha,
ambarehāsi me dhajaṃ;
Vāteritaṃ dhajaṃ disvā,
bhiyyo hāsaṃ janesahaṃ.
Tattha cittaṃ pasādetvā,
samaṇaṃ upasaṅkamiṃ;
Taṃ bhikkhuṃ abhivādetvā,
vipākaṃ pucchahaṃ dhaje.
So me kathesi ānanda,
pītisañjananaṃ mama;
‘Tassa dhajassa vipākaṃ,
anubhossasi sabbadā.
Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressanti taṃ niccaṃ,
dhajadānassidaṃ phalaṃ.
Saṭṭhitūriyasahassāni,
bheriyo samalaṅkatā;
Parivāressanti taṃ niccaṃ,
dhajadānassidaṃ phalaṃ.
Chaḷāsītisahassāni,
nāriyo samalaṅkatā;
Vicittavatthābharaṇā,
āmuttamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressanti taṃ niccaṃ,
dhajadānassidaṃ phalaṃ.
Tiṃsakappasahassāni,
devaloke ramissasi;
Asītikkhattuṃ devindo,
devarajjaṃ karissasi.
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissasi;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Devalokā cavitvāna,
sukkamūlena codito;
Puññakammena saṃyutto,
brahmabandhu bhavissasi.
Asītikoṭiṃ chaḍḍetvā,
dāse kammakare bahū;
Gotamassa bhagavato,
sāsane pabbajissasi.
Ārādhayitvā sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Upavānoti nāmena,
hessasi satthu sāvako’.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayī mama.
Cakkavattissa santassa,
catudīpissarassa me;
Tiyojanāni samantā,
ussīsanti dhajā sadā.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
dhajadānassidaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.
Upavānattherassāpadānaṃ dutiyaṃ.