Comments
Loading Comment Form...
Loading Comment Form...
“Visālamāḷe āsīno,
addasaṃ lokanāyakaṃ;
Khīṇāsavaṃ balappattaṃ,
bhikkhusaṃghapurakkhataṃ.
Satasahassā tevijjā,
chaḷabhiññā mahiddhikā;
Parivārenti sambuddhaṃ,
ko disvā nappasīdati.
Ñāṇe upanidhā yassa,
na vijjati sadevake;
Anantañāṇaṃ sambuddhaṃ,
ko disvā nappasīdati.
Dhammakāyañca dīpentaṃ,
kevalaṃ ratanākaraṃ;
Vikappetuṃ na sakkonti,
ko disvā nappasīdati.
Imāhi tīhi gāthāhi,
nāradovhayavacchalo;
Padumuttaraṃ thavitvāna,
sambuddhaṃ aparājitaṃ.
Tena cittappasādena,
buddhasanthavanena ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Ito tiṃsakappasate,
sumitto nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.
Atthasandassakattherassāpadānaṃ sattamaṃ.