Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitun”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitun”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“tena hi, bhikkhave, saṃgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karotu— asambhogaṃ saṃghena. Evañca pana, bhikkhave, kātabbaṃ— paṭhamaṃ channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Yadi saṃghassa pattakallaṃ, saṃgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ kareyya— asambhogaṃ saṃghena. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṃgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti— asambhogaṃ saṃghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ— asambhogaṃ saṃghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṃgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti— asambhogaṃ saṃghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ— asambhogaṃ saṃghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Kataṃ saṃghena channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ— asambhogaṃ saṃghena. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Āvāsaparamparañca, bhikkhave, saṃsatha— ‘channo bhikkhu saṃghena āpattiyā adassane, ukkhepanīyakammakato— asambhogaṃ saṃghenā’ti.