Comments
Loading Comment Form...
Loading Comment Form...
Appītiko dhammo appītikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ appītikena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha appītiko rāgo…pe… domanassaṃ uppajjati, pīti uppajjati, dibbena cakkhunā rūpaṃ passati…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu appītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo.
Appītiko dhammo sappītikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ sappītikena cittena aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha sappītiko rāgo uppajjati, diṭṭhi uppajjati. Vatthupurejātaṃ— vatthu sappītikānaṃ khandhānaṃ purejātapaccayena paccayo.
Appītiko dhammo sappītikassa ca appītikassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ sappītikena cittena aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha pīti ca sampayuttakā khandhā ca uppajjanti. Vatthupurejātaṃ— vatthu sappītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo.