Comments
Loading Comment Form...
Loading Comment Form...
Lokiyo dhammo lokiyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… (yāva asaññasattā). Purejātaṃ— cakkhuṃ…pe… vatthuṃ…pe… (purejātasadisaṃ). Vatthu lokiyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— lokiyā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Lokiyo dhammo lokuttarassa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu lokuttarānaṃ khandhānaṃ atthipaccayena paccayo.
Lokuttaro dhammo lokuttarassa dhammassa atthipaccayena paccayo— lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Lokuttaro dhammo lokiyassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— lokuttarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— lokuttarā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa atthipaccayena paccayo— lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— lokuttarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— lokuttarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— lokuttarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— lokuttaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.