Comments
Loading Comment Form...
Loading Comment Form...
“Sovaṇṇamaye pabbatasmiṃ,
vimānaṃ sabbatopabhaṃ;
Hemajālapaṭicchannaṃ,
kiṅkiṇijālakappitaṃ.
Aṭṭhaṃsā sukatā thambhā,
sabbe veḷuriyāmayā;
Ekamekāya aṃsiyā,
ratanā satta nimmitā.
Veḷuriyasuvaṇṇassa,
phalikā rūpiyassa ca;
Masāragallamuttāhi,
lohitaṅgamaṇīhi ca.
Citrā manoramā bhūmi,
na tatthuddhaṃsatī rajo;
Gopānasīgaṇā pītā,
kūṭaṃ dhārenti nimmitā.
Sopānāni ca cattāri,
nimmitā caturo disā;
Nānāratanagabbhehi,
ādiccova virocati.
Vediyā catasso tattha,
vibhattā bhāgaso mitā;
Daddallamānā ābhanti,
samantā caturo disā.
Tasmiṃ vimāne pavare,
devaputto mahappabho;
Atirocasi vaṇṇena,
udayantova bhāṇumā.
Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchito”.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ andhakavindasmiṃ,
buddhassādiccabandhuno;
Vihāraṃ satthu kāresiṃ,
pasanno sehi pāṇibhi.
Tattha gandhañca mālañca,
paccayañca vilepanaṃ;
Vihāraṃ satthu adāsiṃ,
vippasannena cetasā;
Tena mayhaṃ idaṃ laddhaṃ,
vasaṃ vattemi nandane.
Nandane ca vane ramme,
nānādijagaṇāyute;
Ramāmi naccagītehi,
accharāhi purakkhato”ti.
Suvaṇṇavimānaṃ catutthaṃ.