Comments
Loading Comment Form...
Loading Comment Form...
“Ekaṃsaṃ cīvaraṃ katvā,
paggaṇhitvāna añjaliṃ;
Āsīsamānarūpova,
kissa tvaṃ idha māgato”.
“Dvīsu vinayesu ye paññattā,
Uddesaṃ āgacchanti uposathesu;
Kati te sikkhāpadā honti,
Katisu nagaresu paññattā”.
“Bhaddako te ummaṅgo,
yoniso paripucchasi;
Taggha te ahamakkhissaṃ,
yathāsi kusalo tathā”.
“Dvīsu vinayesu ye paññattā,
Uddesaṃ āgacchanti uposathesu;
Aḍḍhuḍḍhasatāni te honti,
Sattasu nagaresu paññattā”.
“Katamesu sattasu nagaresu paññattā,
Iṅgha me tvaṃ byākara naṃ;
Taṃ vacanapathaṃ nisāmayitvā,
Paṭipajjema hitāya no siyā”.
“Vesāliyaṃ rājagahe,
sāvatthiyañca āḷaviyaṃ;
Kosambiyañca sakkesu,
bhaggesu ceva paññattā”.
“Kati vesāliyaṃ paññattā,
kati rājagahe katā;
Sāvatthiyaṃ kati honti,
kati āḷaviyaṃ katā”.
“Kati kosambiyaṃ paññattā,
kati sakkesu vuccanti;
Kati bhaggesu paññattā,
taṃ me akkhāhi pucchito”.
“Dasa vesāliyaṃ paññattā,
Ekavīsa rājagahe katā;
Chaūna tīṇisatāni,
Sabbe sāvatthiyaṃ katā.
Cha āḷaviyaṃ paññattā,
aṭṭha kosambiyaṃ katā;
Aṭṭha sakkesu vuccanti,
tayo bhaggesu paññattā.
Ye vesāliyaṃ paññattā,
te suṇohi yathātathaṃ;
Methunaviggahuttari,
atirekañca kāḷakaṃ.
Bhūtaṃ paramparabhattaṃ,
dantaponena acelako;
Bhikkhunīsu ca akkoso,
dasete vesāliyaṃ katā.
Ye rājagahe paññattā,
Te suṇohi yathātathaṃ;
Adinnādānaṃ rājagahe,
Dve anuddhaṃsanā dvepi ca bhedā.
Antaravāsakaṃ rūpiyaṃ suttaṃ,
Ujjhāpanena ca pācitapiṇḍaṃ;
Gaṇabhojanaṃ vikāle ca,
Cārittaṃ nahānaṃ ūnavīsati.
Cīvaraṃ datvā vosāsanti,
Ete rājagahe katā;
Giraggacariyā tattheva,
Chandadānena ekavīsati.
Ye sāvatthiyaṃ paññattā,
Te suṇohi yathātathaṃ;
Pārājikāni cattāri,
Saṃghādisesā bhavanti soḷasa.
Aniyatā ca dve honti,
nissaggiyā catuvīsati;
Chapaññāsasatañceva,
khuddakāni pavuccanti.
Dasayeva ca gārayhā,
dvesattati ca sekhiyā;
Chaūna tīṇisatāni,
sabbe sāvatthiyaṃ katā.
Ye āḷaviyaṃ paññattā,
te suṇohi yathātathaṃ;
Kuṭikosiyaseyyā ca,
khaṇane gaccha devate;
Sappāṇakañca siñcanti,
cha ete āḷaviyaṃ katā.
Ye kosambiyaṃ paññattā,
te suṇohi yathātathaṃ;
Mahāvihāro dovacassaṃ,
aññaṃ dvāraṃ surāya ca;
Anādariyaṃ sahadhammo,
payopānena aṭṭhamaṃ.
Ye sakkesu paññattā,
te suṇohi yathātathaṃ;
Eḷakalomāni patto ca,
ovādo ceva bhesajjaṃ.
Sūci āraññiko ceva,
aṭṭhete kāpilavatthave;
Udakasuddhiyā ovādo,
bhikkhunīsu pavuccanti.
Ye bhaggesu paññattā,
te suṇohi yathātathaṃ;
Samādahitvā visibbenti,
sāmisena sasitthakaṃ.
Pārājikāni cattāri,
saṃghādisesāni bhavanti;
Satta ca nissaggiyāni,
aṭṭha dvattiṃsa khuddakā.
Dve gārayhā tayo sekkhā,
chappaññāsa sikkhāpadā;
Chasu nagaresu paññattā,
buddhenādiccabandhunā.
Chaūna tīṇisatāni,
sabbe sāvatthiyaṃ katā;
Kāruṇikena buddhena,
gotamena yasassinā”.