Comments
Loading Comment Form...
Loading Comment Form...
“Naggā dubbaṇṇarūpāsi,
duggandhā pūti vāyasi;
Makkhikāhi parikiṇṇā,
kā nu tvaṃ idha tiṭṭhasī”ti.
“Ahaṃ bhadante petīmhi,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Kālena pañca puttāni,
sāyaṃ pañca punāpare;
Vijāyitvāna khādāmi,
tepi nā honti me alaṃ.
Pariḍayhati dhūmāyati,
khudāya hadayaṃ mama;
Pānīyaṃ na labhe pātuṃ,
passa maṃ byasanaṃ gatan”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
puttamaṃsāni khādasī”ti.
“Sapatī me gabbhinī āsi,
tassā pāpaṃ acetayiṃ;
Sāhaṃ paduṭṭhamanasā,
akariṃ gabbhapātanaṃ.
Tassā dvemāsiko gabbho,
lohitaññeva pagghari;
Tadassā mātā kupitā,
mayhaṃ ñātī samānayi;
Sapathañca maṃ kāresi,
paribhāsāpayī ca maṃ.
Sāhaṃ ghorañca sapathaṃ,
musāvādaṃ abhāsisaṃ;
Puttamaṃsāni khādāmi,
sace taṃ pakataṃ mayā.
Tassa kammassa vipākena,
musāvādassa cūbhayaṃ;
Puttamaṃsāni khādāmi,
pubbalohitamakkhitā”ti.
Pañcaputtakhādapetivatthu chaṭṭhaṃ.