Comments
Loading Comment Form...
Loading Comment Form...
“‘Bhayan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘dukkhan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘gaṇḍo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti…pe… rogoti… gaṇḍoti… saṅgoti… paṅkoti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṃ adhivacananti.
Bhayaṃ dukkhaṃ rogo gaṇḍo,
saṅgo paṅko ca ubhayaṃ;
Ete kāmā pavuccanti,
yattha satto puthujjano.
Upādāne bhayaṃ disvā,
jātimaraṇasambhave;
Anupādā vimuccanti,
jātimaraṇasaṅkhaye.
Te khemappattā sukhino,
diṭṭhadhammābhinibbutā;
Sabbaverabhayātītā,
sabbadukkhaṃ upaccagun”ti.
Tatiyaṃ.