2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘vaṃsassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, vaṃso yattha vāto, tattha anulometi, nāññatthamanudhāvati; evameva kho, mahārāja, yoginā yogāvacarena yaṃ buddhena bhagavatā bhāsitaṃ navaṅgaṃ satthusāsanaṃ, taṃ anulomayitvā kappiye anavajje ṭhatvā samaṇadhammaṃyeva pariyesitabbaṃ. Idaṃ, mahārāja, vaṃsassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena rāhulena—
‘Navaṅgaṃ buddhavacanaṃ,
anulometvāna sabbadā;
Kappiye anavajjasmiṃ,
ṭhatvāpāyaṃ samuttarin’”ti.
Vaṃsaṅgapañho sattamo.