Comments
Loading Comment Form...
Loading Comment Form...
Pañcannaṃ khandhānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā…pe… sattannaṃ cittānaṃ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā?
Rūpakkhandho kāmadhātupariyāpanno; cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Dasāyatanā kāmadhātupariyāpannā; dve āyatanā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Soḷasa dhātuyo kāmadhātupariyāpannā; dve dhātuyo siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Samudayasaccaṃ kāmadhātupariyāpannaṃ; dve saccā na kāmadhātupariyāpannā; dukkhasaccaṃ siyā kāmadhātupariyāpannaṃ, siyā na kāmadhātupariyāpannaṃ.
Dasindriyā kāmadhātupariyāpannā; tīṇindriyā na kāmadhātupariyāpannā; navindriyā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Tayo akusalahetū kāmadhātupariyāpannā; cha hetū siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Kabaḷīkāro āhāro kāmadhātupariyāpanno; tayo āhārā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.
Cha phassā kāmadhātupariyāpannā; manoviññāṇadhātusamphasso siyā kāmadhātu pariyāpanno, siyā na kāmadhātupariyāpanno.
Cha vedanā…pe… cha saññā…pe… cha cetanā…pe… cha cittā kāmadhātupariyāpannā; manoviññāṇadhātu siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.