Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
(230--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Uposathāti maṃ aññaṃsu,
sāketāyaṃ upāsikā;
Saddhā sīlena sampannā,
saṃvibhāgaratā sadā.
Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.
Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.
Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.
Pañcasikkhāpade ratā,
ariyasaccāna kovidā;
Upāsikā cakkhumato,
gotamassa yasassino.
(239--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
“Abhikkhaṇaṃ nandanaṃ sutvā,
Chando me udapajjatha;
Tattha cittaṃ paṇidhāya,
Upapannāmhi nandanaṃ.
Nākāsiṃ satthu vacanaṃ,
buddhassādiccabandhuno;
Hīne cittaṃ paṇidhāya,
sāmhi pacchānutāpinī”ti.
“Kīva ciraṃ vimānamhi,
idha vacchasuposathe;
Devate pucchitācikkha,
yadi jānāsi āyuno”ti.
“Saṭṭhi vassasahassāni,
tisso ca vassakoṭiyo;
Idha ṭhatvā mahāmuni,
ito cutā gamissāmi;
Manussānaṃ sahabyatan”ti.
“Mā tvaṃ uposathe bhāyi,
sambuddhenāsi byākatā;
Sotāpannā visesayi,
pahīnā tava duggatī”ti.
Uposathāvimānaṃ sattamaṃ.