Comments
Loading Comment Form...
Loading Comment Form...
“Cetiyaṃ uttamaṃ nāma,
sikhino lokabandhuno;
Araññe irīṇe vane,
andhāhiṇḍāmahaṃ tadā.
Pavanā nikkhamantena,
diṭṭhaṃ sīhāsanaṃ mayā;
Ekaṃsaṃ añjaliṃ katvā,
santhaviṃ lokanāyakaṃ.
Divasabhāgaṃ thavitvāna,
buddhaṃ lokagganāyakaṃ;
Haṭṭho haṭṭhena cittena,
imaṃ vācaṃ udīrayiṃ.
‘Namo te purisājañña,
namo te purisuttama;
Sabbaññūsi mahāvīra,
lokajeṭṭha narāsabha’.
Abhitthavitvā sikhinaṃ,
nimittakaraṇenahaṃ;
Āsanaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.
Ekattiṃse ito kappe,
yaṃ thaviṃ vadataṃ varaṃ;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.
Sattavīse ito kappe,
atulā satta āsu te;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā āsanasanthaviko thero imā gāthāyo abhāsitthāti.
Āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ.