2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘vicchikassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, vicchiko naṅgulāvudho naṅgulaṃ ussāpetvā carati; evameva kho, mahārāja, yoginā yogāvacarena ñāṇāvudhena bhavitabbaṃ, ñāṇaṃ ussāpetvā viharitabbaṃ. Idaṃ, mahārāja, vicchikassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena upasenena vaṅgantaputtena—
‘Ñāṇakhaggaṃ gahetvāna,
viharanto vipassako;
Parimuccati sabbabhayā,
duppasaho ca so bhave’”ti.
Vicchikaṅgapañho catuttho.