Comments
Loading Comment Form...
Loading Comment Form...
Atha paccekabuddhāpadānaṃ suṇātha—
“Tathāgataṃ jetavane vasantaṃ,
Apucchi vedehamunī nataṅgo;
‘Paccekabuddhā kira nāma honti,
Bhavanti te hetubhi kehi vīra’.
Tadāha sabbaññuvaro mahesi,
Ānandabhaddaṃ madhurassarena;
‘Ye pubbabuddhesu katādhikārā,
Aladdhamokkhā jinasāsanesu.
Teneva saṃvegamukhena dhīrā,
Vināpi buddhehi sutikkhapaññā;
Ārammaṇenāpi parittakena,
Paccekabodhiṃ anupāpuṇanti.
Sabbamhi lokamhi mamaṃ ṭhapetvā,
Paccekabuddhehi samova natthi;
Tesaṃ imaṃ vaṇṇapadesamattaṃ,
Vakkhāmahaṃ sādhu mahāmunīnaṃ.
Sayameva buddhānaṃ mahāisīnaṃ,
Sādhūni vākyāni madhūva khuddaṃ;
Anuttaraṃ bhesajaṃ patthayantā,
Suṇātha sabbesu pasannacittā’.
Paccekabuddhānaṃ samāgatānaṃ,
Paramparaṃ byākaraṇāni yāni;
Ādīnavo yañca virāgavatthuṃ,
Yathā ca bodhiṃ anupāpuṇiṃsu.
Sarāgavatthūsu virāgasaññī,
Rattamhi lokamhi virattacittā;
Hitvā papañce jiya phanditāni,
Tatheva bodhiṃ anupāpuṇiṃsu.
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Mettena cittena hitānukampī,
Eko care khaggavisāṇakappo.
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
Eko care khaggavisāṇakappo’.
‘Saṃsaggajātassa bhavanti snehā,
Snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.
‘Mitte suhajje anukampamāno,
Hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno,
Eko care khaggavisāṇakappo’.
‘Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃse kaḷīrova asajjamāno,
Eko care khaggavisāṇakappo’.
‘Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.
‘Āmantanā hoti sahāyamajjhe,
Vāse ca ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo’.
‘Khiḍḍā ratī hoti sahāyamajjhe,
Puttesu pemaṃ vipulañca hoti;
Piyavippayogaṃ vijigucchamāno,
Eko care khaggavisāṇakappo’.
‘Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo’.
‘Dussaṅgahā pabbajitāpi eke,
Atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā,
Eko care khaggavisāṇakappo’.
‘Oropayitvā gihibyañjanāni,
Sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni,
Eko care khaggavisāṇakappo’.
‘Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni,
Careyya tenattamano satīmā’.
‘No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya,
Eko care mātaṅgaraññeva nāgo’.
‘Addhā pasaṃsāma sahāyasampadaṃ,
Seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī,
Eko care khaggavisāṇakappo’.
‘Disvā suvaṇṇassa pabhassarāni,
Kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ,
Eko care khaggavisāṇakappo’.
‘Evaṃ dutīyena sahā mamassa,
Vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno,
Eko care khaggavisāṇakappo’.
‘Kāmā hi citrā madhurā manoramā,
Virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā,
Eko care khaggavisāṇakappo’.
‘Ītī ca gaṇḍo ca upaddavo ca,
Rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā,
Eko care khaggavisāṇakappo’.
‘Sītañca uṇhañca khudaṃ pipāsaṃ,
Vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhibbhavitvā,
Eko care khaggavisāṇakappo’.
‘Nāgova yūthāni vivajjayitvā,
Sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe,
Eko care khaggavisāṇakappo’.
‘Aṭṭhāna taṃ saṅgaṇikāratassa,
Yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma,
Eko care khaggavisāṇakappo’.
‘Diṭṭhīvisūkāni upātivatto,
Patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo,
Eko care khaggavisāṇakappo’.
‘Nillolupo nikkuho nippipāso,
Nimmakkha niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā,
Eko care khaggavisāṇakappo’.
‘Pāpaṃ sahāyaṃ parivajjayetha,
Anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ,
Eko care khaggavisāṇakappo’.
‘Bahussutaṃ dhammadharaṃ bhajetha,
Mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ,
Eko care khaggavisāṇakappo’.
‘Khiḍḍaṃ ratiṃ kāmasukhañca loke,
Analaṅkaritvā anapekkhamāno;
Vibhūsaṭṭhānā virato saccavādī,
Eko care khaggavisāṇakappo’.
‘Puttañca dāraṃ pitarañca mātaraṃ,
Dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni,
Eko care khaggavisāṇakappo’.
‘Saṅgo eso parittamettha sokhyaṃ,
Appassādo dukkhamevettha bhiyyo;
Gaḷo eso iti ñatvā matimā,
Eko care khaggavisāṇakappo’.
‘Sandālayitvāna saṃyojanāni,
Jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno,
Eko care khaggavisāṇakappo’.
‘Okkhittacakkhū na ca pādalolo,
Guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno,
Eko care khaggavisāṇakappo’.
‘Ohārayitvā gihibyañjanāni,
Sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā,
Eko care khaggavisāṇakappo’.
‘Rasesu gedhaṃ akaraṃ alolo,
Anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto,
Eko care khaggavisāṇakappo’.
‘Pahāya pañcāvaraṇāni cetaso,
Upakkilese byapanujja sabbe;
Anissito chejja sinehadosaṃ,
Eko care khaggavisāṇakappo’.
‘Vipiṭṭhikatvāna sukhañca dukkhaṃ,
Pubbeva somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ,
Eko care khaggavisāṇakappo’.
‘Āraddhavīriyo paramatthapattiyā,
Alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno,
Eko care khaggavisāṇakappo’.
‘Paṭisallānaṃ jhānamariñcamāno,
Dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu,
Eko care khaggavisāṇakappo’.
‘Taṇhakkhayaṃ patthayamappamatto,
Aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā,
Eko care khaggavisāṇakappo’.
‘Sīhova saddesu asantasanto,
Vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno,
Eko care khaggavisāṇakappo’.
‘Sīho yathā dāṭhabalī pasayha,
Rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni,
Eko care khaggavisāṇakappo’.
‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ,
Āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno,
Eko care khaggavisāṇakappo’.
‘Rāgañca dosañca pahāya mohaṃ,
Sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi,
Eko care khaggavisāṇakappo’.
‘Bhajanti sevanti ca kāraṇatthā,
Nikkāraṇā dullabhā ajja mittā;
Attatthapaññā asucīmanussā,
Eko care khaggavisāṇakappo’.
Visuddhasīlā suvisuddhapaññā,
Samāhitā jāgariyānuyuttā;
Vipassakā dhammavisesadassī,
Maggaṅgabojjhaṅgagate vijaññā.
Suññappaṇidhiñca tathānimittaṃ,
Āsevayitvā jinasāsanamhi;
Ye sāvakattaṃ na vajanti dhīrā,
Bhavanti paccekajinā sayambhū.
Mahantadhammā bahudhammakāyā,
Cittissarā sabbadukkhoghatiṇṇā;
Udaggacittā paramatthadassī,
Sīhopamā khaggavisāṇakappā.
Santindriyā santamanā samādhī,
Paccantasattesu patippacārā;
Dīpā parattha idha vijjalantā,
Paccekabuddhā satataṃ hitāme.
Pahīnasabbāvaraṇā janindā,
Lokappadīpā ghanakañcanābhā;
Nissaṃsayaṃ lokasudakkhiṇeyyā,
Paccekabuddhā satatappitāme.
Paccekabuddhānaṃ subhāsitāni,
Caranti lokamhi sadevakamhi;
Sutvā tathā ye na karonti bālā,
Caranti dukkhesu punappunaṃ te.
Paccekabuddhāna subhāsitāni,
Madhuṃ yathā khuddamavassavantaṃ;
Sutvā tathā ye paṭipattiyuttā,
Bhavanti te saccadasā sapaññā.
Paccekabuddhehi jinehi bhāsitā,
Kathā uḷārā abhinikkhamitvā;
Tā sakyasīhena naruttamena,
Pakāsitā dhammavijānanatthaṃ.
Lokānukampāya imāni tesaṃ,
Paccekabuddhāna vikubbitāni;
Saṃvegasaṅgamativaḍḍhanatthaṃ,
Sayambhusīhena pakāsitānī”ti.
Paccekabuddhāpadānaṃ samattaṃ.