Comments
Loading Comment Form...
Loading Comment Form...
Yo atītaṃ ādisati, (iccāyasmā posālo)
Anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ,
_Atthi pañhena āgamaṃ. _
Yo atītaṃ ādisatīti. Yoti yo so bhagavā sayambhū. Anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāvaṃ. Atītaṃ ādisatīti bhagavā attano ca paresañca atītampi ādisati, anāgatampi ādisati, paccuppannampi ādisati.
Kathaṃ bhagavā attano atītaṃ ādisati? Bhagavā attano atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati, pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati, paññāsampi jātiyo ādisati, jātisatampi…pe… jātisahassampi… jātisatasahassampi… anekepi saṃvaṭṭakappe… anekepi vivaṭṭakappe… anekepi saṃvaṭṭavivaṭṭakappe ādisati—
“amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā attano atītaṃ ādisati.
Kathaṃ bhagavā paresaṃ atītaṃ ādisati? Bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati…pe… anekepi saṃvaṭṭavivaṭṭakappe ādisati—
“amutrāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi; tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā paresaṃ atītaṃ ādisati.
Bhagavā pañca jātakasatāni bhāsanto attano ca paresañca atītaṃ ādisati, mahāpadāniyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati, mahāsudassaniyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati, mahāgovindiyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati, maghadeviyasuttantaṃ bhāsanto attano ca paresañca atītaṃ ādisati.
Vuttañhetaṃ bhagavatā—
“atītaṃ kho, cunda, addhānaṃ ārabbha tathāgatassa satānusāriñāṇaṃ hoti. So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Anāgatañca kho, cunda…pe… paccuppannañca kho, cunda, addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati— ‘ayamantimā jāti, natthi dāni punabbhavo’”ti.
Indriyaparopariyattañāṇaṃ tathāgatassa tathāgatabalaṃ, sattānaṃ āsayānusayañāṇaṃ tathāgatassa tathāgatabalaṃ, yamakapāṭihīre ñāṇaṃ tathāgatassa tathāgatabalaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ tathāgatassa tathāgatabalaṃ, sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ, anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, sabbattha asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ. Evaṃ bhagavā attano ca paresañca atītampi ādisati anāgatampi ādisati paccuppannampi ādisati ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetīti— yo atītaṃ ādisati.
Iccāyasmā posāloti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ…pe… posāloti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti— iccāyasmā posālo.
Anejo chinnasaṃsayoti ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati…pe… dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti anejo. Chinnasaṃsayoti saṃsayo vuccati vicikicchā. Dukkhe kaṅkhā…pe… chambhitattaṃ cittassa manovilekho. So saṃsayo buddhassa bhagavato pahīno chinno ucchinno samucchinno vūpasanto paṭinissaggo paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Tasmā buddho chinnasaṃsayoti— anejo chinnasaṃsayo.
Pāraguṃ sabbadhammānanti bhagavā sabbadhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti— pāragū sabbadhammānaṃ.
Atthi pañhena āgamanti pañhena atthiko āgatomhi…pe… “vahassetaṃ bhāran”ti— atthi pañhena āgamaṃ. Tenāha so brāhmaṇo—
“Yo atītaṃ ādisati, (iccāyasmā posālo)
Anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ,
Atthi pañhena āgaman”ti.
Vibhūtarūpasaññissa,
sabbakāyappahāyino;
Ajjhattañca bahiddhā ca,
natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi,
_kathaṃ neyyo tathāvidho. _
Vibhūtarūpasaññissāti katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ— ayaṃ rūpasaññā. Vibhūtarūpasaññissāti catasso arūpasamāpattiyo paṭiladdhassa rūpasaññā vibhūtā honti vigatā atikkantā samatikkantā vītivattāti— vibhūtarūpasaññissa.
Sabbakāyappahāyinoti sabbo tassa paṭisandhiko rūpakāyo pahīno, tadaṅgasamatikkamā vikkhambhanappahānena pahīno tassa rūpakāyoti— sabbakāyappahāyino.
Ajjhattañca bahiddhā ca, natthi kiñcīti passatoti. Natthi kiñcīti ākiñcaññāyatanasamāpatti. Kiṃkāraṇā? Natthi kiñcīti ākiñcaññāyatanasamāpatti. Yaṃ viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti, vibhāveti, antaradhāpeti, “natthi kiñcī”ti passati— taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattīti— ajjhattañca bahiddhā ca natthi kiñcīti passato.
Ñāṇaṃ sakkānupucchāmīti. Sakkāti— sakko. Bhagavā sakyakulā pabbajitotipi sakko…pe… pahīnabhayabheravo vigatalomahaṃsotipi sakko. Ñāṇaṃ sakkānupucchāmīti tassa ñāṇaṃ pucchāmi, paññaṃ pucchāmi, sambuddhaṃ pucchāmi. “Kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ ñāṇaṃ icchitabban”ti— ñāṇaṃ sakkānupucchāmi.
Kathaṃ neyyo tathāvidhoti kathaṃ so netabbo vinetabbo anunetabbo paññāpetabbo nijjhāpetabbo pekkhetabbo pasādetabbo? Kathaṃ tena uttari ñāṇaṃ uppādetabbaṃ? Tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so ākiñcaññāyatanasamāpattilābhīti— kathaṃ neyyo tathāvidho. Tenāha so brāhmaṇo—
“Vibhūtarūpasaññissa,
sabbakāyappahāyino;
Ajjhattañca bahiddhā ca,
natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi,
kathaṃ neyyo tathāvidho”ti.
Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā)
Abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti,
_Dhimuttaṃ tapparāyaṇaṃ. _
Viññāṇaṭṭhitiyo sabbāti bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti, paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti. Kathaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti? Vuttañhetaṃ bhagavatā—
“rūpupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhave…pe… saññupayaṃ vā, bhikkhave…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā”ti. Evaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti.
Kathaṃ bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti? Vuttañhetaṃ bhagavatā—
“santi, bhikkhave, sattā nānattakāyā nānattasaññino— seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī viññāṇaṭṭhiti.
Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā, ananto ākāsoti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.
Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma, anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī viññāṇaṭṭhiti.
Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti”. Evaṃ bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānātīti— viññāṇaṭṭhitiyo sabbā.
Posālāti bhagavāti. Posālāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— posālāti bhagavā.
Abhijānaṃ tathāgatoti. Abhijānanti abhijānanto vijānanto paṭivijānanto paṭivijjhanto tathāgato. Vuttañhetaṃ bhagavatā—
“atītañcepi kho, cunda, hoti abhūtaṃ atacchaṃ anatthasañhitaṃ, na taṃ tathāgato byākaroti. Atītañcepi, cunda, hoti bhūtaṃ tacchaṃ anatthasañhitaṃ, tampi tathāgato na byākaroti. Atītañcepi kho, cunda, hoti bhūtaṃ tacchaṃ atthasañhitaṃ, tatra kālaññū tathāgato hoti tasseva pañhassa veyyākaraṇāya. Anāgatañcepi, cunda, hoti…pe… paccuppannañcepi, cunda, hoti abhūtaṃ atacchaṃ anatthasañhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi, cunda, hoti bhūtaṃ tacchaṃ anatthasañhitaṃ, tampi tathāgato na byākaroti. Paccuppannañcepi, cunda, hoti bhūtaṃ tacchaṃ atthasañhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Iti kho, cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Tasmā tathāgatoti vuccati.
Yaṃ kho, cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā tathāgatoti vuccati. Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccati. Yathāvādī, cunda, tathāgato tathākārī; yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā tathāgatoti vuccati. Sadevake, cunda, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī. Tasmā tathāgatoti vuccatī”ti— abhijānaṃ tathāgato.
Tiṭṭhantamenaṃ jānātīti bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena—
“ayaṃ puggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī”ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena—
“ayaṃ puggalo kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatī”ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena—
“ayaṃ puggalo kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatī”ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena—
“ayaṃ puggalo kāyassa bhedā paraṃ maraṇā manussesu uppajjissatī”ti. Bhagavā idhatthaññeva jānāti kammābhisaṅkhāravasena—
“ayaṃ puggalo suppaṭipanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī”ti.
Vuttañhetaṃ bhagavatā—
“idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno, tathā ca iriyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’ti.
Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatī’ti.
Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatī’ti.
Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā manussesu uppajjissatī’ti.
Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī’ti.
Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’”ti— tiṭṭhantamenaṃ jānāti.
Dhimuttaṃ tapparāyaṇanti. Dhimuttanti ākiñcaññāyatanaṃ. Dhimuttanti vimokkhena dhimuttaṃ tatrādhimuttaṃ tadadhimuttaṃ tadādhipateyyaṃ. Atha vā bhagavā jānāti—
“ayaṃ puggalo rūpādhimutto saddādhimutto gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto senāsanādhimutto gilānapaccayabhesajjaparikkhārādhimutto suttantādhimutto vinayādhimutto abhidhammādhimutto āraññakaṅgādhimutto piṇḍapātikaṅgādhimutto paṃsukūlikaṅgādhimutto tecīvarikaṅgādhimutto sapadānacārikaṅgādhimutto khalupacchābhattikaṅgādhimutto nesajjikaṅgādhimutto yathāsanthatikaṅgādhimutto paṭhamajjhānādhimutto dutiyajjhānādhimutto tatiyajjhānādhimutto catutthajjhānādhimutto ākāsānañcāyatanasamāpattādhimutto viññāṇañcāyatanasamāpattādhimutto ākiñcaññāyatanasamāpattādhimutto nevasaññānāsaññāyatanasamāpattādhimutto”ti dhimuttaṃ.
Tapparāyaṇanti ākiñcaññāyatanamayaṃ tapparāyaṇaṃ kammaparāyaṇaṃ vipākaparāyaṇaṃ kammagarukaṃ paṭisandhigarukaṃ. Atha vā bhagavā jānāti—
“ayaṃ puggalo rūpaparāyaṇo…pe… nevasaññānāsaññāyatanasamāpattiparāyaṇo”ti— dhimuttaṃ tapparāyaṇaṃ. Tenāha bhagavā—
“Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā)
Abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti,
Dhimuttaṃ tapparāyaṇan”ti.
Ākiñcaññasambhavaṃ ñatvā,
Nandisaṃyojanaṃ iti;
Evametaṃ abhiññāya,
Tato tattha vipassati;
Etaṃ ñāṇaṃ tathaṃ tassa,
_Brāhmaṇassa vusīmato. _
Ākiñcaññasambhavaṃ ñatvāti ākiñcaññasambhavoti vuccati ākiñcaññāyatanasaṃvattaniko kammābhisaṅkhāro. Ākiñcaññāyatanasaṃvattanikaṃ kammābhisaṅkhāraṃ ākiñcaññasambhavoti ñatvā, laggananti ñatvā, bandhananti ñatvā, palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— ākiñcaññasambhavaṃ ñatvā.
Nandisaṃyojanaṃ itīti nandisaṃyojanaṃ vuccati arūparāgo. Arūparāgena taṃ kammaṃ laggaṃ laggitaṃ palibuddhaṃ arūparāgaṃ nandisaṃyojananti ñatvā, laggananti ñatvā, bandhananti ñatvā, palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itīti— nandisaṃyojanaṃ iti.
Evametaṃ abhiññāyāti evaṃ etaṃ abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— evametaṃ abhiññāya.
Tato tattha vipassatīti. Tatthāti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato vipassati, rogato…pe… nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti— tato tattha vipassati.
Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītaṃ tassāti— etaṃ ñāṇaṃ tathaṃ tassa.
Brāhmaṇassa vusīmatoti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmāti. Brāhmaṇassa vusīmatoti puthujjanakalyāṇaṃ upādāya satta sekkhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya vasanti saṃvasanti āvasanti parivasanti; arahā vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro; natthi tassa punabbhavoti— brāhmaṇassa vusīmato. Tenāha bhagavā—
“Ākiñcaññasambhavaṃ ñatvā,
nandisaṃyojanaṃ iti;
Evametaṃ abhiññāya,
tato tattha vipassati;
Etaṃ ñāṇaṃ tathaṃ tassa,
brāhmaṇassa vusīmato”ti.
Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.
Posālamāṇavapucchāniddeso cuddasamo.