Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhū ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissantī”ti. Bhagavato etamatthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti— anujānāmi, bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kiṃ nu kho daṇḍakammaṃ kātabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āvaraṇaṃ kātun”ti.
Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṃghārāmaṃ āvaraṇaṃ karonti. Sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi, vibbhamantipi, titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, sabbo saṃghārāmo āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātun”ti.
Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti. Manussā yāgupānampi saṃghabhattampi karontā sāmaṇere evaṃ vadenti—
“etha, bhante, yāguṃ pivatha; etha, bhante, bhattaṃ bhuñjathā”ti. Sāmaṇerā evaṃ vadenti—
“nāvuso, labbhā. Bhikkhūhi āvaraṇaṃ katan”ti. Manussā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassā”ti.
Daṇḍakammavatthu niṭṭhitaṃ.