Comments
Loading Comment Form...
Loading Comment Form...
“Yāhu raṭṭhe samukkaṭṭho,
rañño aṅgassa paddhagū;
Svajja dhammesu ukkaṭṭho,
soṇo dukkhassa pāragū.
Pañca chinde pañca jahe,
pañca cuttari bhāvaye;
Pañcasaṅgātigo bhikkhu,
oghatiṇṇoti vuccati.
Unnaḷassa pamattassa,
bāhirāsassa bhikkhuno;
Sīlaṃ samādhi paññā ca,
pāripūriṃ na gacchati.
Yañhi kiccaṃ apaviddhaṃ,
akiccaṃ pana karīyati;
Unnaḷānaṃ pamattānaṃ,
tesaṃ vaḍḍhanti āsavā.
Yesañca susamāraddhā,
niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti,
kicce sātaccakārino;
Satānaṃ sampajānānaṃ,
atthaṃ gacchanti āsavā.
Ujumaggamhi akkhāte,
gacchatha mā nivattatha;
Attanā codayattānaṃ,
nibbānamabhihāraye.
Accāraddhamhi vīriyamhi,
satthā loke anuttaro;
Vīṇopamaṃ karitvā me,
dhammaṃ desesi cakkhumā;
Tassāhaṃ vacanaṃ sutvā,
vihāsiṃ sāsane rato.
Samathaṃ paṭipādesiṃ,
uttamatthassa pattiyā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Nekkhamme adhimuttassa,
pavivekañca cetaso;
Abyāpajjādhimuttassa,
upādānakkhayassa ca.
Taṇhakkhayādhimuttassa,
asammohañca cetaso;
Disvā āyatanuppādaṃ,
sammā cittaṃ vimuccati.
Tassa sammā vimuttassa,
santacittassa bhikkhuno;
Katassa paṭicayo natthi,
karaṇīyaṃ na vijjati.
Selo yathā ekagghano,
vātena na samīrati;
Evaṃ rūpā rasā saddā,
gandhā phassā ca kevalā.
Iṭṭhā dhammā aniṭṭhā ca,
nappavedhenti tādino;
Ṭhitaṃ cittaṃ visaññuttaṃ,
vayañcassānupassatī”ti.
… Soṇo koḷiviso thero… .
Terasanipāto niṭṭhito.
Tatruddānaṃ
Soṇo koḷiviso thero,
ekoyeva mahiddhiko;
Terasamhi nipātamhi,
gāthāyo cettha terasāti.