Comments
Loading Comment Form...
Loading Comment Form...
» Yato kāmarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.
« Yato vā pana paṭighānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti? No.
» Yato kāmarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti? Āmantā.
« Yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?
Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca pajahati kāmarāgānusayañca pajahati.
» Yato kāmarāgānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca pajahati kāmarāgānusayañca pajahati.
» Yato kāmarāgānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti? No.
« Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti? No.
» Yato kāmarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.
« Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca pajahati kāmarāgānusayañca pajahati.
» Yato paṭighānusayaṃ pajahati tato mānānusayaṃ pajahatīti? No.
« Yato vā pana mānānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.
» Yato paṭighānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca pajahati paṭighānusayañca pajahati.
» Yato paṭighānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti? No.
« Yato vā pana bhavarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti? No.
» Yato paṭighānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.
« Yato vā pana avijjānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca pajahati paṭighānusayañca pajahati.
» Yato mānānusayaṃ pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ pajahati tato mānānusayaṃ pajahatīti?
Dukkhāya vedanāya tato vicikicchānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati mānānusayañca pajahati.
» Yato mānānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?
Kāmadhātuyā dvīsu vedanāsu tato mānānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato mānānusayañca pajahati bhavarāgānusayañca pajahati.
« Yato vā pana bhavarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti? Āmantā.
» Yato mānānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.
« Yato vā pana avijjānusayaṃ pajahati tato mānānusayaṃ pajahatīti?
Dukkhāya vedanāya tato avijjānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati mānānusayañca pajahati.
» Yato diṭṭhānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ pajahati tato diṭṭhānusayaṃ pajahatīti? Āmantā…pe… .
» Yato vicikicchānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?
Kāmadhātuyā tīsu vedanāsu tato vicikicchānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati bhavarāgānusayañca pajahati.
« Yato vā pana bhavarāgānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.
» Yato vicikicchānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.
« Yato vā pana avijjānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti? Āmantā.
» Yato bhavarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti? Āmantā.
« Yato vā pana avijjānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti?
Kāmadhātuyā tīsu vedanāsu tato avijjānusayaṃ pajahati no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati bhavarāgānusayañca pajahati. (Ekamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca pajahati tato mānānusayaṃ pajahatīti? Natthi.
« Yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati.
» Yato kāmarāgānusayañca paṭighānusayañca pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.
« Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayaṃ pajahati.
» Yato kāmarāgānusayañca paṭighānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.
« Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti? No.
» Yato kāmarāgānusayañca paṭighānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.
« Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayaṃ pajahati. (Dukamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ pajahatīti? Natthi.
« Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.
« Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?
Mānānusayaṃ pajahati.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.
« Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati. (Tikamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati tato vicikicchānusayaṃ pajahatīti? Natthi.
« Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca diṭṭhānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca diṭṭhānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati…pe… . (Catukkamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti? Natthi.
« Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?
Mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.
« Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati. (Pañcakamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati tato avijjānusayaṃ pajahatīti? Natthi.
« Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti?
Rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato paṭighānusayañca bhavarāgānusayañca pajahati. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca bhavarāgānusayañca pajahati. (Chakkamūlakaṃ.)