Comments
Loading Comment Form...
Loading Comment Form...
“Gaṅgā bhāgīrathī nāma,
himavantā pabhāvitā;
Haṃsavatiyā dvārena,
anusandati tāvade.
Sobhito nāma ārāmo,
gaṅgākūle sumāpito;
Tattha padumuttaro buddho,
vasate lokanāyako.
Tidasehi yathā indo,
manujehi purakkhato;
Nisīdi tattha bhagavā,
asambhītova kesarī.
Nagare haṃsavatiyā,
vasāmi brāhmaṇo ahaṃ;
Chaḷaṅgo nāma nāmena,
evaṃnāmo mahāmuni.
Aṭṭhārasa sissasatā,
parivārenti maṃ tadā;
Tehi sissehi samito,
gaṅgātīraṃ upāgamiṃ.
Tatthaddasāsiṃ samaṇe,
nikkuhe dhotapāpake;
Bhāgīrathiṃ tarantehaṃ,
evaṃ cintesi tāvade.
‘Sāyaṃ pātaṃ tarantāme,
buddhaputtā mahāyasā;
Vihesayanti attānaṃ,
tesaṃ attā vihaññati.
Sadevakassa lokassa,
buddho aggo pavuccati;
Natthi me dakkhiṇe kāraṃ,
gatimaggavisodhanaṃ.
Yannūna buddhaseṭṭhassa,
setuṃ gaṅgāya kāraye;
Kārāpetvā imaṃ kammaṃ,
santarāmi imaṃ bhavaṃ’.
Satasahassaṃ datvāna,
setuṃ kārāpayiṃ ahaṃ;
Saddahanto kataṃ kāraṃ,
vipulaṃ me bhavissati.
Kārāpetvāna taṃ setuṃ,
upesiṃ lokanāyakaṃ;
Sirasi añjaliṃ katvā,
imaṃ vacanamabraviṃ.
‘Satasahassassa vayaṃ,
datvā kārāpito mayā;
Tavatthāya mahāsetu,
paṭiggaṇha mahāmune’.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me setuṃ akāresi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.