Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Saraṇagamane kiñci,
nivesesi tathāgato;
Kiñci sīle nivesesi,
dasakammapathuttame.
Deti kassaci so vīro,
sāmaññaphalamuttamaṃ;
Samāpattī tathā aṭṭha,
tisso vijjā pavecchati.
Chaḷabhiññāsu yojesi,
kiñci sattaṃ naruttamo;
Deti kassaci nātho so,
catasso paṭisambhidā.
Bodhaneyyaṃ pajaṃ disvā,
asaṅkheyyampi yojanaṃ;
Khaṇena upagantvāna,
vineti narasārathi.
Tadāhaṃ haṃsavatiyaṃ,
ahosiṃ brāhmaṇatrajo;
Pāragū sabbavedānaṃ,
veyyākaraṇasammato.
Niruttiyā ca kusalo,
nighaṇḍumhi visārado;
Padako keṭubhavidū,
chandovicitikovido.
Jaṅghāvihāraṃ vicaraṃ,
haṃsārāmamupeccahaṃ;
Addasaṃ varadaṃ seṭṭhaṃ,
mahājanapurakkhataṃ.
Desentaṃ virajaṃ dhammaṃ,
paccanīkamatī ahaṃ;
Upetvā tassa kalyāṇaṃ,
sutvāna vimalaṃ ahaṃ.
Byāhataṃ punaruttaṃ vā,
apatthaṃ vā niratthakaṃ;
Nāddasaṃ tassa munino,
tato pabbajito ahaṃ.
Nacireneva kālena,
sabbasattavisārado;
Nipuṇo buddhavacane,
ahosiṃ guṇisammato.
Tadā catasso gāthāyo,
ganthayitvā subyañjanā;
Santhavitvā tilokaggaṃ,
desayissaṃ dine dine.
‘Virattosi mahāvīro,
saṃsāre sabhaye vasaṃ;
Karuṇāya na nibbāyi,
tato kāruṇiko muni.
Puthujjano vayo santo,
na kilesavaso ahu;
Sampajāno satiyutto,
tasmā eso acintiyo.
Dubbalāni kilesāni,
yassāsayagatāni me;
Ñāṇaggiparidaḍḍhāni,
na khīyiṃsu tamabbhutaṃ.
Yo sabbalokassa garu,
loko yassa tathā garu;
Tathāpi lokācariyo,
loko tassānuvattako’.
Evamādīhi sambuddhaṃ,
kittayaṃ dhammadesanaṃ;
Yāvajīvaṃ karitvāna,
gato saggaṃ tato cuto.
Satasahassito kappe,
yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.
Devaloke mahārajjaṃ,
pādesiṃ kañcanagghiyaṃ;
Cakkavattī mahārajjaṃ,
bahusonubhaviṃ ahaṃ.
Duve bhave pajāyāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
kittanāya idaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye atha brāhmaṇe;
Nīce kule na jāyāmi,
kittanāya idaṃ phalaṃ.
Pacchime ca bhave dāni,
giribbajapuruttame;
Raññohaṃ bimbisārassa,
putto nāmena cābhayo.
Pāpamittavasaṃ gantvā,
nigaṇṭhena vimohito;
Pesito nāṭaputtena,
buddhaseṭṭhamupeccahaṃ.
Pucchitvā nipuṇaṃ pañhaṃ,
sutvā byākaraṇuttamaṃ;
Pabbajitvāna naciraṃ,
arahattamapāpuṇiṃ.
Kittayitvā jinavaraṃ,
kittito homi sabbadā;
Sugandhadehavadano,
āsiṃ sukhasamappito.
Tikkhahāsalahupañño,
mahāpañño tathevahaṃ;
Vicittapaṭibhāno ca,
tassa kammassa vāhasā.
Abhitthavitvā padumuttarāhaṃ,
Pasannacitto asamaṃ sayambhuṃ;
Na gacchi kappāni apāyabhūmiṃ,
Sataṃsahassāni balena tassa.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti.
Abhayattherassāpadānaṃ sattamaṃ.