Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi—
“bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi…pe… bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti. (2--3)
Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampīḷetvā bāhāparamparāya ānesuṃ. Tassa kukkuccaṃ ahosi…pe… “sādiyi tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, sādiyin”ti.
“Anāpatti, bhikkhu, asādiyantassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ saṅkamaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñchi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñchi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena paṇāmesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, saṃghādisesassa; āpatti dukkaṭassā”ti.
Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.