Comments
Loading Comment Form...
Loading Comment Form...
Gantho dhammo ganthassa dhammassa adhipatipaccayena paccayo… tīṇi. (Ārammaṇasadisā, garukārammaṇā kātabbā.)
Nogantho dhammo noganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— noganthādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Nogantho dhammo ganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— noganthādhipati ganthānaṃ adhipatipaccayena paccayo.
Nogantho dhammo ganthassa ca noganthassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati— noganthādhipati sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Gantho ca nogantho ca dhammā ganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati… tīṇi.