Comments
Loading Comment Form...
Loading Comment Form...
“Dvāsattati gotama puññakammā,
Vasavattino jātijaraṃ atītā;
Ayamantimā vedagū brahmapatti,
Asmābhijappanti janā anekā”.
“Appañhi etaṃ na hi dīghamāyu,
Yaṃ tvaṃ baka maññasi dīghamāyuṃ;
Sataṃ sahassāni nirabbudānaṃ,
Āyuṃ pajānāmi tavāha brahme”.
“Anantadassī bhagavāhamasmi,
Jātijjaraṃ sokamupātivatto;
Kiṃ me purāṇaṃ vatasīlavattaṃ,
Ācikkha me taṃ yamahaṃ vijaññaṃ”.
“Yaṃ tvaṃ apāyesi bahū manusse,
Pipāsite ghammani samparete;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi.
Yaṃ eṇikūlasmi janaṃ gahītaṃ,
Amocayī gayhaka niyyamānaṃ;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi.
Gaṅgāya sotasmiṃ gahītanāvaṃ,
Luddena nāgena manussakappā;
Amocayi tvaṃ balasā pasayha,
Taṃ te purāṇaṃ vatasīlavattaṃ;
Suttappabuddhova anussarāmi.
Kappo ca te baddhacaro ahosiṃ,
Sambuddhimantaṃ vatinaṃ amaññaṃ;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmi”.
“Addhā pajānāsi mametamāyuṃ,
Aññampi jānāsi tathā hi buddho;
Tathā hi tāyaṃ jalitānubhāvo,
Obhāsayaṃ tiṭṭhati brahmalokan”ti.
Bakajātakaṃ dasamaṃ.
Kukkuvaggo paṭhamo.
Tassuddānaṃ
Varakaṇṇika cāpavaro sutano,
Atha gijjha sarohitamacchavaro;
Puna paṇṇaka senaka yācanako,
Atha veri sabrahmabakena dasāti.