Comments
Loading Comment Form...
Loading Comment Form...
“… Āsavānaṃ khayāya saṃvattati. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato saṃyojanappahānāya saṃvattati… anusayasamugghātāya saṃvattati… addhānapariññāya saṃvattati… āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā…pe… paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato saṃyojanappahānāya saṃvattati…pe… anusayasamugghātāya saṃvattati…pe… addhānapariññāya saṃvattati…pe… āsavānaṃ khayāya saṃvattatī”ti.
Dasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ
Icchānaṅgalaṃ kaṅkheyyaṃ,
ānandā apare duve;
Bhikkhū saṃyojanānusayā,
addhānaṃ āsavakkhayanti.
Ānāpānasaṃyuttaṃ dasamaṃ.