Comments
Loading Comment Form...
Loading Comment Form...
“Manussabhūtaṃ sambuddhaṃ,
Attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe,
Cittassūpasame rataṃ.
Yaṃ manussā namassanti,
sabbadhammāna pāraguṃ;
Devāpi taṃ namassanti,
iti me arahato sutaṃ.
Sabbasaṃyojanātītaṃ,
vanā nibbanamāgataṃ;
Kāmehi nekkhammarataṃ,
muttaṃ selāva kañcanaṃ.
Sa ve accaruci nāgo,
himavāvaññe siluccaye;
Sabbesaṃ nāganāmānaṃ,
saccanāmo anuttaro.
Nāgaṃ vo kittayissāmi,
na hi āguṃ karoti so;
Soraccaṃ avihiṃsā ca,
pādā nāgassa te duve.
Sati ca sampajaññañca,
caraṇā nāgassa tepare;
Saddhāhattho mahānāgo,
upekkhāsetadantavā.
Sati gīvā siro paññā,
vīmaṃsā dhammacintanā;
Dhammakucchisamāvāso,
viveko tassa vāladhi.
So jhāyī assāsarato,
ajjhattaṃ susamāhito;
Gacchaṃ samāhito nāgo,
ṭhito nāgo samāhito.
Sayaṃ samāhito nāgo,
nisinnopi samāhito;
Sabbattha saṃvuto nāgo,
esā nāgassa sampadā.
Bhuñjati anavajjāni,
sāvajjāni na bhuñjati;
Ghāsamacchādanaṃ laddhā,
sannidhiṃ parivajjayaṃ.
Saṃyojanaṃ aṇuṃ thūlaṃ,
sabbaṃ chetvāna bandhanaṃ;
Yena yeneva gacchati,
anapekkhova gacchati.
Yathāpi udake jātaṃ,
puṇḍarīkaṃ pavaḍḍhati;
Nopalippati toyena,
sucigandhaṃ manoramaṃ.
Tatheva ca loke jāto,
buddho loke viharati;
Nopalippati lokena,
toyena padumaṃ yathā.
Mahāgini pajjalito,
anāhāropasammati;
Aṅgāresu ca santesu,
nibbutoti pavuccati.
Atthassāyaṃ viññāpanī,
upamā viññūhi desitā;
Viññissanti mahānāgā,
nāgaṃ nāgena desitaṃ.
Vītarāgo vītadoso,
Vītamoho anāsavo;
Sarīraṃ vijahaṃ nāgo,
Parinibbissatyanāsavo”ti.
… Udāyī thero… .
Soḷasakanipāto niṭṭhito.
Tatruddānaṃ
Koṇḍañño ca udāyī ca,
therā dve te mahiddhikā;
Soḷasamhi nipātamhi,
gāthāyo dve ca tiṃsa cāti.