2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Candaṃva vimalaṃ suddhaṃ,
vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ,
tiṇṇaṃ loke visattikaṃ.
Nibbāpayantaṃ janataṃ,
Tiṇṇaṃ tārayataṃ varaṃ;
Muniṃ vanamhi jhāyantaṃ,
Ekaggaṃ susamāhitaṃ.
Bandhujīvakapupphāni,
lagetvā suttakenahaṃ;
Buddhassa abhiropayiṃ,
sikhino lokabandhuno.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ito sattamake kappe,
manujindo mahāyaso;
Samantacakkhu nāmāsi,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.
Bandhujīvakattherassāpadānaṃ paṭhamaṃ.