Comments
Loading Comment Form...
Loading Comment Form...
“Ekā nisinnā suci saññatūrū,
Pāsādamāruyha aninditaṅgī;
Yācāmi taṃ kinnaranettacakkhu,
Imekarattiṃ ubhayo vasema”.
“Okiṇṇantaraparikhaṃ,
daḷhamaṭṭālakoṭṭhakaṃ;
Rakkhitaṃ khaggahatthehi,
duppavesamidaṃ puraṃ.
Daharassa yuvino cāpi,
āgamo ca na vijjati;
Atha kena nu vaṇṇena,
saṅgamaṃ icchase mayā”.
“Yakkhohamasmi kalyāṇi,
Āgatosmi tavantike;
Tvaṃ maṃ nandaya bhaddante,
Puṇṇakaṃsaṃ dadāmi te”.
“Devaṃ va yakkhaṃ atha vā manussaṃ,
Na patthaye udayamaticca aññaṃ;
Gaccheva tvaṃ yakkha mahānubhāva,
Mā cassu gantvā punarāvajittha”.
“Yā sā rati uttamā kāmabhoginaṃ,
Yaṃ hetu sattā visamaṃ caranti;
Mā taṃ ratiṃ jīyi tuvaṃ sucimhite,
Dadāmi te rūpiyaṃ kaṃsapūraṃ”.
“Nāriṃ naro nijjhapayaṃ dhanena,
Ukkaṃsatī yattha karoti chandaṃ;
Vipaccanīko tava devadhammo,
Paccakkhato thokatarena esi”.
“Āyu ca vaṇṇo ca manussaloke,
Nihīyati manujānaṃ sugatte;
Teneva vaṇṇena dhanampi tuyhaṃ,
Nihīyati jiṇṇatarāsi ajja.
Evaṃ me pekkhamānassa,
rājaputti yasassini;
Hāyateva tava vaṇṇo,
ahorattānamaccaye”.
“Imināva tvaṃ vayasā,
rājaputti sumedhase;
Brahmacariyaṃ careyyāsi,
bhiyyo vaṇṇavatī siyā”.
“Devā na jīranti yathā manussā,
Gattesu tesaṃ valiyo na honti;
Pucchāmi taṃ yakkha mahānubhāva,
Kathaṃ nu devāna sarīradeho”.
“Devā na jīranti yathā manussā,
Gattesu tesaṃ valiyo na honti;
Suve suve bhiyyatarova tesaṃ,
Dibbo ca vaṇṇo vipulā ca bhogā”.
“Kiṃsūdha bhītā janatā anekā,
Maggo ca nekāyatanaṃ pavutto;
Pucchāmi taṃ yakkha mahānubhāva,
Katthaṭṭhito paralokaṃ na bhāye”.
“Vācaṃ manañca paṇidhāya sammā,
Kāyena pāpāni akubbamāno;
Bahunnapānaṃ gharamāvasanto,
Saddho mudū saṃvibhāgī vadaññū;
Saṅgāhako sakhilo saṇhavāco,
Etthaṭṭhito paralokaṃ na bhāye”.
“Anusāsasi maṃ yakkha,
yathā mātā yathā pitā;
Uḷāravaṇṇaṃ pucchāmi,
ko nu tvamasi subrahā”.
“Udayohamasmi kalyāṇi,
saṅgarattā idhāgato;
Āmanta kho taṃ gacchāmi,
muttosmi tava saṅgarā”.
“Sace kho tvaṃ udayosi,
saṅgarattā idhāgato;
Anusāsa maṃ rājaputta,
yathāssa puna saṅgamo”.
“Atipatati vayo khaṇo tatheva,
Ṭhānaṃ natthi dhuvaṃ cavanti sattā;
Parijiyyati addhuvaṃ sarīraṃ,
Udaye mā pamāda carassu dhammaṃ.
Kasiṇā pathavī dhanassa pūrā,
Ekasseva siyā anaññadheyyā;
Tañcāpi jahati avītarāgo,
Udaye mā pamāda carassu dhammaṃ.
Mātā ca pitā ca bhātaro ca,
Bhariyā yāpi dhanena hoti kītā;
Te cāpi jahanti aññamaññaṃ,
Udaye mā pamāda carassu dhammaṃ.
Kāyo parabhojananti ñatvā,
Saṃsāre sugatiñca duggatiñca;
Ittaravāsoti jāniyāna,
Udaye mā pamāda carassu dhammaṃ”.
“Sādhu bhāsatiyaṃ yakkho,
appaṃ maccāna jīvitaṃ;
Kasirañca parittañca,
tañca dukkhena saṃyutaṃ;
Sāhaṃ ekā pabbajissāmi,
hitvā kāsiṃ surundhanan”ti.
Udayajātakaṃ catutthaṃ.