Comments
Loading Comment Form...
Loading Comment Form...
“Koṇāgamanassa aparena,
Sambuddho dvipaduttamo;
Kassapo nāma gottena,
Dhammarājā pabhaṅkaro.
Sañchaḍḍitaṃ kulamūlaṃ,
bahvannapānabhojanaṃ;
Datvāna yācake dānaṃ,
pūrayitvāna mānasaṃ;
Usabhova āḷakaṃ bhetvā,
patto sambodhimuttamaṃ.
Dhammacakkaṃ pavattente,
kassape lokanāyake;
Vīsakoṭisahassānaṃ,
paṭhamābhisamayo ahu.
Catumāsaṃ yadā buddho,
loke carati cārikaṃ;
Dasakoṭisahassānaṃ,
dutiyābhisamayo ahu.
Yamakaṃ vikubbanaṃ katvā,
ñāṇadhātuṃ pakittayi;
Pañcakoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sudhammā devapure ramme,
tattha dhammaṃ pakittayi;
Tīṇikoṭisahassānaṃ,
devānaṃ bodhayī jino.
Naradevassa yakkhassa,
apare dhammadesane;
Etesānaṃ abhisamayā,
gaṇanāto asaṅkhiyā.
Tassāpi devadevassa,
eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Vīsabhikkhusahassānaṃ,
tadā āsi samāgamo;
Atikkantabhavantānaṃ,
hirisīlena tādinaṃ.
Ahaṃ tadā māṇavako,
jotipāloti vissuto;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.
Lakkhaṇe itihāse ca,
sadhamme pāramiṃ gato;
Bhūmantalikkhakusalo,
katavijjo anāvayo.
Kassapassa bhagavato,
ghaṭīkāro nāmupaṭṭhāko;
Sagāravo sappatisso,
nibbuto tatiye phale.
Ādāya maṃ ghaṭīkāro,
upagañchi kassapaṃ jinaṃ;
Tassa dhammaṃ suṇitvāna,
pabbajiṃ tassa santike.
Āraddhavīriyo hutvā,
vattāvattesu kovido;
Na kvaci parihāyāmi,
pūresiṃ jinasāsanaṃ.
Yāvatā buddhabhaṇitaṃ,
navaṅgaṃ jinasāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.
Mama acchariyaṃ disvā,
sopi buddho viyākari;
‘Imamhi bhaddake kappe,
ayaṃ buddho bhavissati.
Ahu kapilavhayā rammā,
nikkhamitvā tathāgato;
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ.
Ajapālarukkhamūle,
nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha,
nerañjaramupehiti.
Nerañjarāya tīramhi,
pāyāsaṃ paribhuñjiya;
Paṭiyattavaramaggena,
bodhimūlamupehiti.
Tato padakkhiṇaṃ katvā,
bodhimaṇḍaṃ anuttaro;
Aparājitaṭṭhānamhi,
bodhipallaṅkamuttame;
Pallaṅkena nisīditvā,
bujjhissati mahāyaso.
Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.
Anāsavā vītarāgā,
santacittā samāhitā;
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.
Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Anāsavā santacittā,
vītarāgā samāhitā;
Bodhi tassa bhagavato,
assatthoti pavuccati.
Citto hatthāḷavako ca,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā’.
Idaṃ sutvāna vacanaṃ,
assamassa mahesino;
Āmoditā naramarū,
buddhabījaṃ kira ayaṃ.
Ukkuṭṭhisaddā pavattanti,
apphoṭenti hasanti ca;
Katañjalī namassanti,
dasasahassī sadevakā.
‘Yadimassa lokanāthassa,
virajjhissāma sāsanaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ.
Yathā manussā nadiṃ tarantā,
Paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna,
Uttaranti mahānadiṃ.
Evamevaṃ mayaṃ sabbe,
yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Evamahaṃ saṃsaritvā,
parivajjento anācaraṃ;
Dukkarañca kataṃ mayhaṃ,
bodhiyāyeva kāraṇā.
Nagaraṃ bārāṇasī nāma,
kikī nāmāsi khattiyo;
Vasate tattha nagare,
sambuddhassa mahākulaṃ.
Brāhmaṇo brahmadattova,
āsi buddhassa so pitā;
Dhanavatī nāma janikā,
kassapassa mahesino.
Duve vassasahassāni,
agāraṃ ajjha so vasi;
Haṃso yaso sirinando,
tayo pāsādamuttamā.
Tisoḷasasahassāni,
Nāriyo samalaṅkatā;
Sunandā nāma sā nārī,
Vijitaseno nāma atrajo.
Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
kassapo lokanāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Tisso ca bhāradvājo ca,
ahesuṃ aggasāvakā;
Sabbamitto nāmupaṭṭhāko,
kassapassa mahesino.
Anuḷā uruvelā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
nigrodhoti pavuccati.
Sumaṅgalo ghaṭikāro ca,
ahesuṃ aggupaṭṭhakā;
Vicitasenā bhaddā ca,
ahesuṃ aggupaṭṭhikā.
Uccattanena so buddho,
vīsatiratanuggato;
Vijjulaṭṭhīva ākāse,
candova gahapūrito.
Vīsativassasahassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Dhammataḷākaṃ māpayitvā,
sīlaṃ datvā vilepanaṃ;
Dhammadussaṃ nivāsetvā,
dhammamālaṃ vibhajjiya.
Dhammavimalamādāsaṃ,
ṭhapayitvā mahājane;
Keci nibbānaṃ patthentā,
passantu me alaṅkaraṃ.
Sīlakañcukaṃ datvāna,
jhānakavacavammitaṃ;
Dhammacammaṃ pārupitvā,
datvā sannāhamuttamaṃ.
Satiphalakaṃ datvāna,
tikhiṇañāṇakuntimaṃ;
Dhammakhaggavaraṃ datvā,
sīlasaṃsaggamaddanaṃ.
Tevijjābhūsanaṃ datvāna,
āveḷaṃ caturo phale;
Chaḷabhiññābharaṇaṃ datvā,
dhammapupphapiḷandhanaṃ.
Saddhammapaṇḍaracchattaṃ,
datvā pāpanivāraṇaṃ;
Māpayitvābhayaṃ pupphaṃ,
nibbuto so sasāvako.
Eso hi sammāsambuddho,
appameyyo durāsado;
Eso hi dhammaratano,
svākkhāto ehipassiko.
Eso hi saṃgharatano,
suppaṭipanno anuttaro;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.
Mahākassapo jino satthā,
Setabyārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Yojanubbedhamuggato”ti. _
Kassapassa bhagavato vaṃso catuvīsatimo.