2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā ( ) rattā giddhā gathitā mucchitā ajjhosannā andhīkatā sammattakajātā kāmesu viharanti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena kāmesu satte ratte giddhe gathite mucchite ajjhopanne andhīkate sammattakajāte kāmesu viharante.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Kāmandhā jālasañchannā,
Taṇhāchadanachāditā;
Pamattabandhunā baddhā,
Macchāva kumināmukhe;
Jarāmaraṇamanventi,
_Vaccho khīrapakova mātaran”ti. _
Catutthaṃ.