Comments
Loading Comment Form...
Loading Comment Form...
(257--)
“Pañcime, bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ…pe… abhabbo tatiyaṃ jhānaṃ… abhabbo catutthaṃ jhānaṃ… abhabbo sotāpattiphalaṃ… abhabbo sakadāgāmiphalaṃ… abhabbo anāgāmiphalaṃ… abhabbo arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ…pe… bhabbo tatiyaṃ jhānaṃ… bhabbo catutthaṃ jhānaṃ… bhabbo sotāpattiphalaṃ… bhabbo sakadāgāmiphalaṃ… bhabbo anāgāmiphalaṃ… bhabbo arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātun”ti.
Terasamaṃ.