Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
mahājātassaro ahu;
Padumuppalasañchanno,
puṇḍarīkasamotthaṭo.
Kukuttho nāma nāmena,
tatthāsiṃ sakuṇo tadā;
Sīlavā buddhisampanno,
puññāpuññesu kovido.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Jātassarassāvidūre,
sañcarittha mahāmuni.
Jalajaṃ kumudaṃ chetvā,
upanesiṃ mahesino;
Mama saṅkappamaññāya,
paṭiggahi mahāmuni.
Tañca dānaṃ daditvāna,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Soḷaseto kappasate,
āsuṃ varuṇanāmakā;
Aṭṭha ete janādhipā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.
Kumudadāyakattherassāpadānaṃ dasamaṃ.
Bandhujīvakavaggo soḷasamo.
Tassuddānaṃ
Bandhujīvo tambapupphī,
vīthikakkārupupphiyo;
Mandāravo kadambī ca,
sūlako nāgapupphiyo;
Punnāgo komudī gāthā,
chappaññāsa pakittitāti.