Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū saṃghādisesadiṭṭhino honti. Ye te, bhikkhave, bhikkhū thullaccayadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṃghaṃ upasaṅkamitvā evamassa vacanīyo— ‘yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṃghassa pattakallaṃ, saṃgho pavāreyyā’ti.
Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū pācittiyadiṭṭhino honti…pe… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū pāṭidesanīyadiṭṭhino honti… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū dukkaṭadiṭṭhino honti… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū dubbhāsitadiṭṭhino honti. Ye te, bhikkhave, bhikkhū thullaccayadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṃghaṃ upasaṅkamitvā evamassa vacanīyo— ‘yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṃghassa pattakallaṃ, saṃgho pavāreyyā’ti.
Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti…pe… pāṭidesanīyaṃ ajjhāpanno hoti… dukkaṭaṃ ajjhāpanno hoti… dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū saṃghādisesadiṭṭhino honti. Ye te, bhikkhave, bhikkhū dubbhāsitadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṃghaṃ upasaṅkamitvā evamassa vacanīyo— ‘yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṃghassa pattakallaṃ, saṃgho pavāreyyā’ti.
Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū thullaccayadiṭṭhino honti…pe… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū pācittiyadiṭṭhino honti… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū pāṭidesanīyadiṭṭhino honti… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū dukkaṭadiṭṭhino honti. Ye te, bhikkhave, bhikkhū dubbhāsitadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṃghaṃ upasaṅkamitvā evamassa vacanīyo— ‘yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṃghassa pattakallaṃ, saṃgho pavāreyyā’ti.