Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ na parijānittha so domanassindriyaṃ nappajahissatīti?
Pañca puggalā cakkhundriyaṃ na parijānittha, no ca domanassindriyaṃ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahissanti.
« Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānitthāti?
Arahā domanassindriyaṃ nappajahissati, no ca cakkhundriyaṃ na parijānittha. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānittha.
» Yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvessatīti?
Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyañca na bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthāti?
Arahā anaññātaññassāmītindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānittha.
» Yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvessatīti?
Satta puggalā cakkhundriyaṃ na parijānittha, no ca aññindriyaṃ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānittha aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthāti?
Arahā aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānittha.
» Yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikarissatīti?
Aṭṭha puggalā cakkhundriyaṃ na parijānittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te cakkhundriyañca na parijānittha aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānitthāti?
Arahā aññātāvindriyaṃ na sacchikarissati, no ca cakkhundriyaṃ na parijānittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ na bhāvessatīti?
Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahittha, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Cha puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti?
Tayo puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahittha.
» Yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvessatīti?
Cha puggalā domanassindriyaṃ nappajahittha, no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti?
Dve puggalā aññindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti domanassindriyañca nappajahittha.
» Yo domanassindriyaṃ nappajahittha so aññātāvindriyaṃ na sacchikarissatīti?
Cha puggalā domanassindriyaṃ nappajahittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahitthāti?
Arahā aññātāvindriyaṃ na sacchikarissati, no ca domanassindriyaṃ nappajahittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti domanassindriyañca nappajahittha. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvessatīti?
Dve puggalā anaññātaññassāmītindriyaṃ na bhāvittha, no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññindriyañca na bhāvessanti.
« Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvitthāti?
Dve puggalā aññindriyaṃ na bhāvessanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti anaññātaññassāmītindriyañca na bhāvittha.
» Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti?
Dve puggalā anaññātaññassāmītindriyaṃ na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvitthāti?
Arahā aññātāvindriyaṃ na sacchikarissati, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti?
Aṭṭha puggalā aññindriyaṃ na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti.
« Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvitthāti?
Arahā aññātāvindriyaṃ na sacchikarissati, no ca aññindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti aññindriyañca na bhāvittha. (Aññindriyamūlakaṃ.)
Pariññāvāro.
Indriyayamakapāḷi niṭṭhitā.
Yamakapakaraṇaṃ niṭṭhitaṃ.