2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ jīrati kiṃ na jīrati,
kiṃsu uppathoti vuccati;
Kiṃsu dhammānaṃ paripantho,
kiṃsu rattindivakkhayo;
Kiṃ malaṃ brahmacariyassa,
kiṃ sinānamanodakaṃ.
Kati lokasmiṃ chiddāni,
yattha vittaṃ na tiṭṭhati;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.
“Rūpaṃ jīrati maccānaṃ,
nāmagottaṃ na jīrati;
Rāgo uppathoti vuccati.
Lobho dhammānaṃ paripantho,
Vayo rattindivakkhayo;
Itthī malaṃ brahmacariyassa,
Etthāyaṃ sajjate pajā;
Tapo ca brahmacariyañca,
Taṃ sinānamanodakaṃ.
Cha lokasmiṃ chiddāni,
yattha vittaṃ na tiṭṭhati;
Ālasyañca pamādo ca,
anuṭṭhānaṃ asaṃyamo;
Niddā tandī ca te chidde,
sabbaso taṃ vivajjaye”ti.