Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Vasīsatasahassehi,
nagaraṃ pāvisī tadā.
Nagaraṃ pavisantassa,
upasantassa tādino;
Ratanāni pajjotiṃsu,
nigghoso āsi tāvade.
Buddhassa ānubhāvena,
bherī vajjumaghaṭṭitā;
Sayaṃ vīṇā pavajjanti,
buddhassa pavisato puraṃ.
Buddhaseṭṭhaṃ namassāmi,
padumuttaramahāmuniṃ;
Pāṭihīrañca passitvā,
tattha cittaṃ pasādayiṃ.
Aho buddhā aho dhammā,
aho no satthusampadā;
Acetanāpi turiyā,
sayameva pavajjare.
Satasahassito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo abhāsitthāti.
Pāṭihīrasaññakattherassāpadānaṃ tatiyaṃ.