3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū…pe… bhagavā etadavoca—
“bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—
‘Mā vo kodho ajjhabhavi,
mā ca kujjhittha kujjhataṃ;
Akkodho avihiṃsā ca,
ariyesu ca paṭipadā;
Atha pāpajanaṃ kodho,
pabbatovābhimaddatī’”ti.
Tatiyo vaggo.
Tassuddānaṃ
Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṃ buddhaseṭṭhena,
idañhi sakkapañcakanti.
Sakkasaṃyuttaṃ samattaṃ.
Sagāthāvaggo paṭhamo.
Tassuddānaṃ
Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.
Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.