Comments
Loading Comment Form...
Loading Comment Form...
Rūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti…pe… kati cittāni pātubhavanti?
Rūpadhātuyā upapattikkhaṇe, ṭhapetvā asaññasattānaṃ devānaṃ, pañcakkhandhā pātubhavanti, pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavanti, ekaṃ saccaṃ pātubhavati, dasindriyāni pātubhavanti, tayo hetū pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ pātubhavati.
Rūpadhātuyā upapattikkhaṇe katame pañcakkhandhā pātubhavanti? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— rūpadhātuyā upapattikkhaṇe ime pañcakkhandhā pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ— rūpadhātuyā upapattikkhaṇe imāni pañcāyatanāni pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamā pañca dhātuyo pātubhavanti? Cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇadhātu, dhammadhātu— rūpadhātuyā upapattikkhaṇe imā pañca dhātuyo pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamaṃ ekaṃ saccaṃ pātubhavati? Dukkhasaccaṃ— rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ saccaṃ pātubhavati.
Rūpadhātuyā upapattikkhaṇe katamāni dasindriyāni pātubhavanti? Cakkhundriyaṃ, sotindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ vā upekkhindriyaṃ vā, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ— rūpadhātuyā upapattikkhaṇe imāni dasindriyāni pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti? Alobho vipākahetu, adoso vipākahetu, amoho vipākahetu— rūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro— rūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti.
Rūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati? Manoviññāṇadhātusamphasso— rūpadhātuyā upapattikkhaṇe ayaṃ eko phasso pātubhavati.
Rūpadhātuyā upapattikkhaṇe katamā ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ pātubhavati? Manoviññāṇadhātu— rūpadhātuyā upapattikkhaṇe idaṃ ekaṃ cittaṃ pātubhavati. (9--12)