Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena saṃghassa sosāniko masārako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, masārakaṃ mañcan”ti. Masārakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, masārakaṃ pīṭhan”ti.
Tena kho pana samayena saṃghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bundikābaddhaṃ mañcan”ti. Bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bundikābaddhaṃ pīṭhan”ti.
Tena kho pana samayena saṃghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kuḷīrapādakaṃ mañcan”ti. Kuḷīrapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kuḷīrapādakaṃ pīṭhan”ti.
Tena kho pana samayena saṃghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āhaccapādakaṃ mañcan”ti. Āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āhaccapādakaṃ pīṭhan”ti.
Tena kho pana samayena saṃghassa āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āsandikan”ti. Uccako āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccakampi āsandikan”ti. Sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sattaṅgan”ti. Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccakampi sattaṅgan”ti. Bhaddapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhaddapīṭhan”ti. Pīṭhikā uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pīṭhikan”ti. Eḷakapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, eḷakapādakaṃ pīṭhan”ti. Āmalakavaṭṭikaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āmalakavaṭṭikaṃ pīṭhan”ti. Phalakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phalakan”ti. Kocchaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kocchan”ti. Palālapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, palālapīṭhan”ti.
Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, ucce mañce sayitabbaṃ. Yo sayeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, mañcapaṭipādakan”ti.
Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti, saha mañcapaṭipādakehi pavedhenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādakan”ti.
Tena kho pana samayena saṃghassa suttaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, suttaṃ mañcaṃ veṭhetun”ti. Aṅgāni bahusuttaṃ pariyādiyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṅge vijjhitvā aṭṭhapadakaṃ veṭhetun”ti. Coḷakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cimilikaṃ kātun”ti. Tūlikā uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vijaṭetvā bibbohanaṃ kātuṃ. Tīṇi tūlāni— rukkhatūlaṃ, latātūlaṃ, poṭakitūlan”ti.
Tena kho pana samayena chabbaggiyā bhikkhū addhakāyikāni bibbohanāni dhārenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, aḍḍhakāyikāni bibbohanāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sīsappamāṇaṃ bibbohanaṃ kātun”ti.
Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti— uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisiṃ. Te vītivatte samajje chaviṃ uppāṭetvā haranti. Addasāsuṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇampi coḷakampi vākampi tiṇampi paṇṇampi chaṭṭitaṃ. Disvāna bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañca bhisiyo— uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisin”ti.
Tena kho pana samayena saṃghassa senāsanaparikkhārikaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhisiṃ onandhitun”ti.
Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe santharanti, pīṭhabhisiṃ mañce santharanti. Bhisiyo paribhijjanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, onaddhamañcaṃ onaddhapīṭhan”ti. Ullokaṃ akaritvā santharanti, heṭṭhato nipatanti…pe… “anujānāmi, bhikkhave, ullokaṃ karitvā santharitvā bhisiṃ onandhitun”ti. Chaviṃ uppāṭetvā haranti…pe… “anujānāmi, bhikkhave, phositun”ti. Harantiyeva…pe… “anujānāmi, bhikkhave, bhattikamman”ti. Harantiyeva…pe… “anujānāmi, bhikkhave, hatthabhattikamman”ti. Harantiyeva…pe… “anujānāmi, bhikkhave, hatthabhattin”ti.